________________
२५०
काव्यमाला।
विनिद्रं यच्चान्तः स्वपिति तदहो वेदयभिनवां
- प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥' यत्र चैकस्मिन्विषयेऽनेकान्यारोप्याणि, तदप्येकविषयम् । यथा--- 'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्मः ___ कान्तेः कार्मणकर्म नमरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्रिया
प्राणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥' यत्र चैकत्र विषये आरोप्यं श्रौतं विषयान्तरे तु गम्यं तदप्येकविषयम्। व्देति । उपमानशब्दारोप उपमानरूपारोपश्च ॥ प्रेमलतिकेति । प्रेमैव लति- . केति । मयूरव्यंसकादित्वादेवशब्दलोपी समासः ॥ ननु व्याघ्रादिद्वारेण इवशब्दलोपी समासो लुप्तोपमाया दृश्यते । ततश्चोभयप्राप्तेरवश्यंभाविनीत्वाद्वक्ष्यमाणसंदेहसंकरः प्राप्नोति । उच्यते-यत्रान्यतरपरिग्रहे साधकप्रमाणाभावस्तदितरस्य वा परिहारे न स्याद्वाधकं प्रमाणं तत्रैवोभयप्रसक्तिरनिवार्येति स एव संदेहसंकरोऽलंकारस्य विषयो वक्ष्यते । इह तु लतायाः सेवनमानुकूल्यादारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्ति तत्संकरशङ्का न कार्या । एवं बाधकेनापि प्रमाणेन संदेहांशापवर्तनादपरांशप्रतिष्ठायां निरवकाशतैव संदेहस्य । यथा-'मधुसुरभिणि षट्पदेन पुष्पे मुख इव साललतावधूरिव । ..................." मुख इव पुष्पे मधुकरेण चुम्ब्यते स्म' इति विवक्षायामिवश. ब्दद्वयेन वाक्यार्थासंगतिर्वाधकं प्रमाणं समासे लुप्तोपमायाः, न तु 'साललतावधूगुणयोगिनी मुख इव षट्पदेन चुचुम्बे' इति रूपकस्य । तथा हि मुख इव पुष्प इत्यत्र सदृशस्य पुष्पस्य प्रतिपत्तौ मुखाधीयमानविशेषता पुष्पाश्रिता पूर्वमेव प्रतीतौरस्यतयोपारोहति । तेन मुखसामर्थ्याक्षिप्तया वध्वा कयापि भवितव्यमिति । सात्र लताभिधीयते । तस्मालतैव वधूरित्याञ्जसी रूपके प्रतिपत्तिः । उपमाप्रतिपत्तेस्त्वनाअसत्वं मुखोपमितिसामर्थ्याक्षिप्तपुष्पगतरूपविशेषानुपयोगित्वात् । तथा चात्रोपमेये पुष्पविशेषे मुखोपमितिसामर्थ्याक्षिप्ते चुम्बनाधारत्वादौ न सालताया उपयोगोऽस्ति, वध्वा एव तत्रोपयोगित्वात् । तेन वधूरत्र प्रधानम् , तदुपयोगिनी तु साललता साललतैव वधूरित्यनया रूपकच्छायया संगतिः प्रतिपद्यत इति । तस्माद्यत्र विशेषावसाये निमित्तमस्ति, तत्र रूपकं समासाभिहितोपमा वान्यत्र संकर इति ॥ सौन्दर्यस्येति । अत्र तरङ्गि
१. 'अनिद्र' का० प्र०. १. 'साललताया' स्यात्.