________________
६ अध्यायः काव्यानुशासनम् ।
२४९ तथा
'स्थितः पृथिव्या इव मानदण्डः।' इत्यादावुत्प्रेक्षावुद्धिर्न विधेया ॥
यद्यप्येषु खरूपतो विशेषणतश्चोपपाद्य(?) कल्पितम् , तथाप्युपमैव । उपमानोपमेययोः साधर्म्यस्य तद्वाचकानां प्रतीयमानत्वात् ॥ ___ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् ।
सादृश्ये निमित्ते सति भेदेन विषयविषयिणोनिर्देशेन आरोपोऽतथाभूतेऽपि तथात्वेनाध्यवसायो रूपयत्येकतां नयतीति रूपकम् । आरोप्यमाणरूपेणारोपविषयस्य रूपवतः क्रियमाणत्वात् । सादृश्यग्रहणं कार्यकारणभावादिनिमित्तान्तरव्युदासार्थम् । तेन 'आयुघृतम्' इत्यादौ न रूपकम् । भेदग्रहणमभेदारोपनिरासार्थम् । तत्र ह्यतिशयोक्तिर्वक्ष्यते । तच्च एकमनेकं चारोपस्य विषयो यत्र तत्तथा ॥
तत्रैकविषयं यथा. 'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु य
सखीः कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । गोचराया एव संभावनाया उत्प्रेक्षागोचरत्वात् ॥ विषयविषयिणोरिति । अर्थादुपमानोपमेययोः ॥ तथानाध्यक्लायति । 'मुखं चन्द्रः' इत्यादी गौणीवृत्तिविषयतयेत्यर्थः । तथा हि उपवनो भावासो। द्वितीचेगोपनानशब्देन तथाभूतेनानुपपद्यमानसामानाधिकरवताना इस सानिमिताभूतगुणवृत्ति नियमयति। ततश्च सामानाधिकरण्यमप्युपपद्यते । अत एव च भेदेऽवभेदशतीतिरियं नापन्यायः । तथा ह्यज्ञाते भेदे किलाभेदप्रतीतिरेव यत्र, तन्मिथ्याज्ञानम् । यथा शुक्तिकायां रजतप्रतीतिः । तथा भेदे ज्ञातेऽपि यत्राभेदप्रतीतिरिव सोपमा । भेदे ज्ञातेऽप्यामुख्ये कि. लाभेदप्रतीतौ संजातायामपि पश्चादत्रैवंविधे विशिष्टे सादृश्ये विश्रान्तिस्तद्रपकम् । अन्यथा भेदेऽप्यभेदप्रतीतावन्याय एव स्यात् । ततश्च मिथ्याज्ञानसालंकाररूपत्वं कथमुच्यते । अत्र च केचिच्छब्दारोपपूर्वकमारोपं त्रुवते। अपरे विपर्ययम् । अन्ये योगपद्येनोभयम् । एष एव च युक्तः पक्ष इत्याहुः । तथा हि-शब्दापचारात्ताद्रूप्यं रूपके कैश्चिदुच्यते । ताद्रूप्यारोपतस्त्वन्यैः शब्दारोपोऽन कथ्यते ॥ उपमानगुणैस्त्वन्यानुपपमेयगुणान्गुणान् । पश्यतां युगपद्भाति तत्र तच्छब्दरूपता ॥' तत्रेत्युपमेये । तच्छ
१. 'सखी' का० प्र०.