________________
२४८
काव्यमाला।
यथा--- 'बलं जगध्वंसनरक्षणक्षमं क्षमा च किं संगमके कृतागसि । इतीव संचिन्त्य विमुच्य मानसं रुषेव रोषस्तव नाथ निर्ययौ ।' अत्र रोषलक्षणस्य गुणस्योत्प्रेक्षा ॥
'असंतोषादिवाकृष्टकर्णयोः प्राप्तशासनः ।
स्वधाम कामिनीनेत्रे प्रसास्यति मन्मथः ॥' अत्र संतोषगुणाभावस्य ॥ 'वियति विसर्पतीव कुमुदेषु बहूभवतीव योषितां
प्रतिफलतीव जरठशरकाण्डविपाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव हसतीव सुधाधवलेषु धामसु ___ ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ अत्र क्रियायाः ॥ 'कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।
अपश्यन्ताविवान्योन्यमीदृक्षां क्षामतां गतौ ॥' अत्र दर्शनक्रियाभावस्य ॥ एवं च~ 'हिरण्मयी सा ललनेव जङ्गमाच्युता दिवः स्थास्नुरिवाचिरप्रभा । शशाङ्ककान्तेरधिदेवताकृतिः सुता ददे तस्य सुताय मैथिली ॥' तथा
'अकालसंध्यामिव धातुमत्ताम् । तथा--- 'आवर्जिता किंचिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् । सुजातपुष्पस्तबकावनम्रा संचारिणी पल्लविनी लतेव ॥' तथा'अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् ।
रैतिमिषमन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥' १. 'रतिमिव मन्म०' स्यात्.