________________
६ अध्यायः ]
तथा
काव्यानुशासनम् ।
'राजीवमिव ते वक्रं नेत्रे नीलोत्पले इव । रम्भास्तम्भाविवोरू च करिकुम्भाविव स्तनौ ||' अत्रेवेन नित्यसमासे धर्मलोपः ।
तथा-
'शरदिन्दुसुन्दरमुखी कुवलयदलदीर्घलोचना सा मे । दहति मनः कथमनिशं रम्भागर्भाभिरामोरूः ॥' अत्र बहुव्रीहौ उपमावाचकलोपः ।,
तथा---
'मृधे निदाघधर्माशुदर्श पश्यन्ति ते परे । स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥'
अत्र नित्यसमासे ‘कर्मकत्रर्णमि' इव-लोपः ।
तथा
'हंसो ध्वाङ्गविरावी स्यादुष्टृकोशी च कोकिलः । खरनादी मयूरोऽपि त्वां चेदसि वाग्मिनि ॥ अत्र नित्यसमासे कर्तरि णिनि चोपमावाचकलोपः । ..
यथा वा
'पूर्णेन्दुकल्पवदना मृणालीदेश्यदोलता ।
चक्रदेशीयजघना सा स्वप्नेऽपि न दृश्यते || '
२४३
अत्र तद्धितवृत्तौ धर्मलोपः । इवार्थश्च कल्पवादिभिः साक्षादभिहितः । ईषदपरिसमाप्तः पूर्णेन्दुरिति पूर्णेन्दुसदृशमित्यर्थो न तु पूर्णेन्दुरेवेति ईषदपरिसमाप्तिविशिष्टेऽर्थे कल्पवादीनां स्मरणात् । ईषदपरिसमाप्तः पूर्णेन्दुरिति वचनवृत्त्या यद्यपि रूपकच्छायां भजते, तथापि प्रातीतिकेन रूपेणोपमैव ।
यम् ॥ वचनवृत्त्येति । सामानाधिकरण्यरूपया । ननु कथमीषदपरिसमाप्तिर्घटते यावता पूर्णेन्दुशब्देन पूर्णेन्दुजा तिरुच्यते तदाधारो वा द्रव्यम् । तत्र जातिस्तावदेका
१. 'त्वं' स्यात्.