________________
काव्यमाला |
'गाम्भीर्यमहिमा तस्य सत्यं गङ्गाभुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ॥' अत्रेवार्थे तुल्यार्थे च वतिस्तद्धितः ।
२४२
एकद्वित्रिलोपे लुप्ता |
उपमानादीनां मध्यादेकस्य द्वयोस्त्रयाणां वा यथासंभवं लोपे लुप्तो
पमा । सा च वाक्ये वृत्तौ च ।
एकलोपे वाक्यगता यथा
'अनाधिव्याधिसंबाधममन्दानन्दकारणम् ।
न किंचिदन्यदस्तीह समाधेः सदृशं सखे ॥
अत्र यद्यपि सदृशशब्दाभिधेयस्योत्कृष्टतरगुणत्वेनाप्राप्यताप्रतिपादनादुपमानत्वं बलादायातम्, तथापि तस्य साक्षादनिर्देशादुपमानस्य लोपः ।
तथा
‘धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः ।
करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥ अत्राह्लादकत्वादिधर्मलोपः । उपमेयोपमावाचकयोस्तु वाक्ये लोपो
नं संभवति ।
. द्विलोपे यथा
A
'ढुण्ढेिल्लिन्तु मरीहिसि कण्टयकलियाई केयइवणाई | माइकुसुमेण समं भमर भमन्तो न पाविहिसि ॥' अत्र धर्मोपमानयोर्लोपः ।
वृत्तौ एकलोपे यथा
-
'अनाधिव्याधिसंबाधममन्दानन्दकारणम् ।
न किंचिदन्यदस्तीह समाधिसदृशं सखे ॥' अत्र समासे उपमानस्यानिर्देशः ।
१. 'दुदुजन्त' का० प्र०.
'अन्वेषयन्मरिष्यसि कण्टककलितानि केतकीवनानि ।
मालती कुसुमेन समं भ्रमर भ्रमन्नपि न प्राप्स्यसि ॥ [ इति च्छाया ॥]