________________
६ अध्यायः
काव्यानुशासनम् ।
२४१
सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा वाक्ये वृत्तौ च ।
सेत्युपमा । प्रसिद्धमुपमानमप्रसिद्धमुपमेयम् । प्रसिद्धयप्रसिद्धी च कविविवक्षावशादेव । धर्मों मनोज्ञत्वादिः । उपमावाचका इव-वा-यथाशब्दाः सदृशसंनिभादयश्च । अमीषामुपादाने पूर्णा । सा च वाक्ये वृत्तौ च भवति । वाक्ये यथा--
'क्षणं कामज्वरोच्छित्यै भूयःसंतापवृद्धये ।
वियोगिनामभूञ्चान्द्री चन्द्रिका वदनं यथा ॥' परार्थाभिधानं वृत्तिः । सा च यद्यपि समासतद्धितनामधातुभेदेन त्रिविधा लुप्तायामुदाहरिष्यते, तथापीह समासतद्धितयोरेव संभवति । यथा
'नेरिवोत्पलैः पौर्मुखैरिव सरःश्रियः ।
तरुण्य इव भान्ति स्म चक्रवाकैः स्तनैरिव ॥' अत्रेवेन नित्यसमासः।
इति । ये विवेन समासं नेच्छन्ति, तन्मते वाक्योपमायामिदमुदाहरणम् । समासोपमायां तु-'अवितथमनोरथपथप्रथनेषु प्रगुणगरिमगीतश्रीः । सुरतरुतदृशः स भवानभिलपणीयः क्षितीश्वर न कस्य ॥' इत्युदाहार्यम् ॥] प्रसिद्धमिति । इन्दुमुखी कन्या इत्यादी प्रसिद्धं चन्द्रादि उपमानम्, प्रसिद्धं तु मुखाद्युपमेयम् । ननु 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ॥' इत्यादी कामिनीगण्डादेरुपमानत्वं चन्द्रादेश्चोपमेयत्वमुपलभ्यते, तत्कथमुच्यते प्रसिद्धमुपमानमप्रसिद्धमुपमेयमिति आशङ्कयाह–प्रसिद्धयप्रसिद्धी चेति । तथा हि स्त्रीमानस्य गण्डपाण्डुतायाः कल्पनानुपपत्तेः । कामयते प्रियतममिति यौगित्वाश्रयणे कामिनीशब्दात्प्रतीयमानहृदयस्थितदुर्लभमनोहारिप्रियतमाया गण्डश्चन्द्रादप्यधिकचमस्कारदायित्वेन प्रधानतया प्रसिद्ध इति कविविवक्षावशादेव प्रसिद्धयप्रसिद्धी अङ्गीक्रियेते । न सर्वलोकप्रसिद्धयेत्यर्थः । यैरपि प्राकरणिकमुपमेयमप्राकरणिकमुपमानमिति पक्षः समाश्रियते, तैरपि कविप्रसिद्धिरवश्यमङ्गीकर्तव्यैव । तथा हि चन्द्रकामिनीगण्डादिना प्रसिद्धगुणेनाप्राकरणिकेन प्राकरणिकं मुखचन्द्रायप्रसिद्धगुणमुपमीयते । उप समीपे मीयते क्षिप्यते खसादृश्यपरिप्रापणादुपमेयं येन तदुपमानम् । यत्तु तेन समीपे क्षिप्यते सौन्दर्या दिगुणयोगित्वेन तत्र प्राकरणिकेऽप्रसिद्धं वदनचन्द्रादि तदुपमे१. 'यौगिकत्वा' स्यात.
३१ ।