________________
५ अध्यायः ]
काव्यानुशासनम् ।
२३.५
अभिप्रायवान् पाठधर्मः काकुः स कथमलंकारी स्यादिति यायावरीयः गुणीभूतव्यङ्ग्यप्रभेद एव चायम्, शब्दस्पृष्टत्वेनार्थान्तरप्रतीतिहेतुत्वात् । यदाह ध्वनिकारः-
'अर्थान्तरगतिः काक्वा या चैपा परिदृश्यते । सा व्यङ्ग्यस्य गुणीभावे प्रकारमिममाश्रिता ॥'
तथा च भरतः -- 'सप्त खरात्रीणि स्थानानि चलारो वर्ण द्विविधा काकुः पडलंकाराः पडङ्गानीति पाठ्यगुणाः । तत्र काकौ खरा एव वस्तुत उपकारिणः । तत्परिकरभूतं तु स्थानादि । खरेषु प्रकृतिभूतेषु काकुरूपता जन्यते । तत्र स्थानशब्देनैपां खरूपनिपत्तेराश्रयो दर्शितः । उदात्तानुदात्तखरितकम्पितरूपतया खराणां यदुक्त प्रधानत्वमनुरणनमयं तत्त्यागेनोचनीच मध्यमस्थान स्पर्शित्वमात्रं पाठ्योपयोगीति दर्शितम् । यदि हि खरमतारक्तिः पाठ्ये प्राधानान्येनावलम्व्यते तदा नागक्रियासौ स्यात्, न पाठ: । अत एव गानवैलक्षण्ये संपन्ने वाद्यार्थसमर्पणेन चित्तवृत्तिसमर्पणया वाभिनयानुभावरूपतालाभाय काकुरर्थरसभेदेनाभिधीयते । तत एव काकुरूपत्वमेव सर्वत्रानुयायि, अभिनयत्वे मुख्यापयोगात् । तथा चोचदीप्ताद्यलंकारेष्वपि काकुशब्देनैव मुनिर्व्यवहरति । काकोरेव हि प्रकारसंपादकाः परिपूर्णताधायिनोऽलंकाराः । अलमिति पर्यात्यर्थ इह, न भूषणार्थः । अङ्गानि तु विच्छेदादीनि समर्थ शोभादिकं च पोपयितुं काकोरेवोपकारीणीत्येवं परमार्थतः काकृरेवेयं पैत्रमी रूपान्तरैः पूर्णक्रियते । काक्का च पठ्यमानस्य खोचितंचिनडरूपार्थाभिमुख्यनयनेनाभिनयता दीयत इति काकुरेवात्र प्रधानमिति । तत्र च सप्तखराः --- पड्जपभगान्धारमध्यभधैवत निपादवन्तः । एते रसेषूपपाद्याः - 'हास्य श्टङ्गारयोः काय खरी मध्यमपश्चमी । पड्जर्पभौ तु कर्तव्यौ वीररौद्राद्भुतेध्यथ ॥ निपादवान् सगान्धारः करुणे संविधीयते । धैवतथापि कर्तव्यो वीभत्से सभयानके ॥' त्रीणि स्थानानि -- उरः कण्ठः शिर इति । अयमर्थः - शारीय वीणायां केवलमुरःशिरः कण्ठलक्षणेभ्यस्त्रिभ्यः एव स्थानेभ्यो न तु पैड्जष्टः (?), खरः परित्यक्तरञ्जनात्मकगानोपयोगिख व्यापारः काकुभूतः संप्रवर्तते । चायायां हि
1
१. 'पाठ्य' स्यात्.
एव 'पाठ्यगुणानिदानीं वक्ष्यामः' इत्युपक्रम्य ' तद्यथा - सप्त खराः तु इत्यायभिधानमुपलभ्यते.
५.
१. 'मुख्योप' क. २. 'रेवाप' क. ३. 'पत्रभी' स्यात्. ४. 'पद्मम' पदं त्रुटितं भरते. 'निपादाः । त एते ' भरते. ६. 'यथा' इत्यपीतः प्राग्भरते. ७, 'पु च' भरते. ८. 'गान्धारच निपादश्च कर्तव्यः करुणे रसे' भरते. ९. 'धैवतश्चैव' भरते. १०, 'पद्भ्योऽष्टभ्यः (?)' स्यात्.
·