________________
२३४
काव्यमाला । षड्योगो यथा
'अलोलकमले चित्तललामकमलालये। .
पाहि चण्डि महामोहभङ्गभीमबलामले ॥ हे चण्डि देवि, रक्ष । अचपललक्ष्मि, मनःप्रसाधनपद्मालये । महामोहस्य जन्मलक्षाभ्यस्ताया अविद्याया भञ्जने उग्रं यहलं तेन अकलङ्के ॥
उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः।
अन्येन वक्रान्यथोक्तस्यान्येन प्रतिवत्रा श्लेषाद्भङ्गाभगरूपादन्यथाभिधानं वक्रोक्तिः। भङ्गाद्यथा-- 'किं गौरिमां प्रति रुषा, ननु गौरहं किं,
कुप्यामि का प्रति, मयीत्यनुमानतोऽहम् । . जानाम्यतस्त्वमनुमानत एव सत्य
मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥' अभङ्गाद्यथा'कोऽयं द्वारि; हरिः, प्रयायुपवनं शाखामृगस्यात्र किं,
कृष्णोऽहं दयिते, बिभेमि सुतरां कृष्णादहं वानरात, । कान्तेऽहं. मधुसूदनो, व्रज लतां तामेव मध्वन्विता.
मित्थं निर्वचनीकृतो दयितया ह्रीतो हरः पातु वः ।। काकुवक्रोक्तिस्त्वलंकारत्वेन न वाच्या । पाठधर्मत्वात् । तथा च
श्लेष इति संकर एवायम् । एवमन्यत्राप्यूह्यामिति ॥ अत इति । अस्मादनुमानात् । न उमा अनुमा अर्थात्संध्या तस्या नत इत्यपि ॥ काकुवक्रोक्तिरिति । 'कक लौल्ये' इत्यस्य धातोः काकुशब्दः । तत्र हि साकासनिराकासादिक्रमेण पठ्यमानोऽसौ शब्दः प्रकृतार्थादतिरिक्तमपि वाञ्छतीति लौल्यमस्याभिधीयते । यदि वा ईषदर्थे कुशब्दस्तस्य कादेशः, तेन हृदयस्थवस्तुप्रतीतेरीषद्भूमिः काकुः । काकुर्वा जिह्वा तव्यापारसंपाद्यत्वात्काकुः । तद्रूपा वक्रोक्तिः काकुवक्रोक्तिरिति ॥ पाठंधर्मत्वादिति ।
१. 'हरिः' स्यात्. २. 'विस्पष्टं क्रियमाणादक्लिष्टा खरविशेषतो भवति । अर्थान्तरप्रतीतिर्यत्रासौ काकुवक्रोक्तिः ॥ इति रुद्रटे तल्लक्षणं ज्ञेयम्. ३. 'पाठ्य' स्यात्.
१. 'अनुपमा' इत्येवं कैश्चित्पश्चाच्छोधितः पाठः. २. 'पाठ्य' इति स्यात्. अत