________________
२३२
काव्यमाला। पत्तेः । गुणक्रियासाम्ये सा भविष्यतीति चेत्, न । अर्थश्लेषस्य निर्विघयत्वप्रसङ्गात् । अथ 'दिशः प्रसादयन्नेषः' इत्यादौ वक्ष्यमाण उपमाविरहितोऽर्थश्लेषस्य विषयः कल्प्यते । तदा द्वयोरप्यन्यत्र लब्धसत्ताकयोरेकत्र संनिपाते संकरतैव प्राप्नोति । गुणक्रियासाम्यंमुपमा शब्दसाम्यं तु श्लेष इति विशेषस्यानभिधानात् शब्दसाम्यमुपमाया विषयः । श्लेषस्य तूपमया विरहित इति 'स्वयं च पल्लवा-' इत्यादौ उपमैव न्याय्या ॥ एवं च
'अबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुका ।' इत्यादौ न विरोधप्रतिभोत्पत्तिहेतुः श्लेषः, अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोध एव । अत्र हि श्लेषस्य प्रतिभामात्रं न पुनः प्ररोहः । न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः । तस्मादेवमादिषु श्लेषप्रतिभोत्पत्तिरलंकारान्तरमेव ॥
फले विश्रान्तौ यो न लुब्धस्तद्विषये हितं प्रददाति.॥ अलंकारान्तरमिति । समासोत्तयादिरूपम् ,न तु श्लेष इत्यर्थः। तथा च-'अनुरागवती संध्या 'दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥' इत्यत्र समासोक्तित्वम् । तत्पुरःसर इति आगच्छन्त्या इव संध्यायाः कामुक. इव दिवसः पुरः संमुखं सरतीति व्याख्ये. यम् । न तु पदातिन्यायेनाग्रे दिवसो गच्छति संध्या पश्चादिति । एवं हि वर्षशतैरपि समागमो न भवतीति किं चित्रम् . ॥ 'नालस्यप्रसरः-' इत्यादौ अन्योक्तित्वम् ॥ 'यो गोपीजनवल्लभः स्तनतटव्यासङ्गलब्धास्पदश्छायावानवरक्तको बहुगणश्चित्रश्चतुर्हस्तकः । कृष्णः सोऽपि हताशया व्यपहृतः कान्तः कयाप्यद्य मे किं. राधे मधुसूदनो नहि नहि प्राणाधिकश्चोलकः ॥' इत्यत्र ससंदेहत्वम् ॥ यदि वान्योक्तेः सारूप्यादिः, ससंदेहस्य च सादृश्यादिः, श्लेषव्यतिरेकेण विविक्तोऽप्यस्ति विषयस्तदात्रापि श्लेषस्यान्योक्तिससंदेहानुग्राहकत्वेन प्रवृत्तवात्संकरत्वं भवतु श्लेषत्वमिति । 'अलौकिकमहालोकप्रकाशितजगत्रय । स्तूयते देव सद्वंश मुक्तारत्नं न कैर्भवान् ॥' 'आदाय चापमचलं कृत्वाहीनं गुणं विषमवृष्टिः। यश्चित्रमच्युतशरो लक्ष्यमभाडीनमस्तस्मै ॥' अचलं पर्वतं निश्चलं च । अहीनां सर्पाणामिनं खामिनं हीनं च । विषमा त्रिरूपा अस्थिरा च । अच्युतः कृष्णः गतिशून्यश्च ॥ 'अखण्डमण्डलः श्रीमान्यस्यैष पृथिवीपतिः । न निशाकरवजातु कलावैकल्यमागतः ॥' इत्यादौ च एकविषयरूपकविरोधव्यतिरेकानुग्राहकः
१. दृष्टिः' स्यात्. २. 'पश्यैष' का० प्र०.