________________
९ अध्यायः ]
काव्यानुशासनम् ।
गूढादीत्यादिपदेन प्रश्नोत्तर- प्रहेलिका- दुर्वचकादिपरिग्रहः ॥
एतच्च कष्टकाव्यत्वात्क्रीडामात्र फलत्वाच्च न काव्यरूपतां दधातीति न प्रतन्यते ॥
अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिः श्लेषः ।
'अर्थभेदाच्छब्दभेदः' इति नयेन वाच्यभेदेन भिन्नानामपि शब्दानां तन्त्रेण युगपदुच्चारणं भिन्नस्वरूपापह्नवनं श्लिष्यन्ति शब्दा अत्रेति श्लेषः । स च वर्णपद लिङ्गभाषाप्रकृतिप्रत्ययवचनविभक्तिरूपाणां शब्दानां भङ्गादभङ्गाच्च द्वेषा भवति ।
यथा
--
२२७
'अलंकारः शङ्काकरनरकपालं, परिजनो
विशीर्णाङ्गो भृङ्गी, वसु च वृष एको बहुवयाः ।, अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो - विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ।' अत्र विधुर्विधिश्वेत्युकारेकारयोर्वर्णयोर्भङ्गः ॥ 'ते गच्छन्ति महापदं भुवि पराभूतिः समुत्पद्यते
तेषां तैः समलंकृतं निजकुलं तैरेव लब्धा क्षितिः । तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिता नित्यशो
ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा ॥'
1
आदिग्रहणात् हल- शक्ति - शूल - खस्तिक-नागपाशादयो ज्ञेयाः ॥ प्रश्नोत्तरेति । तथा चाह-'यस्तु पर्यनुयोगस्य निर्भेदः क्रियते बुधैः । विदग्धगोष्ठयां वाक्यैर्वा तद्धि प्रश्नोत्तरं विदुः ॥' यथा— 'काहमस्मि गुहा वक्ति प्रश्नेऽमुष्मिन्किमुत्तरम् । । कथमुक्कं न जानासि कदर्थयति यत्सखे ॥' अत्र कदर्थयसीत्येतत् कथवर्णाभ्यां मुक्तं दर्यसीति उत्तरम् ॥ एतच अन्तःप्रश्न- वहिः प्रश्न-जातिप्रश्नादिभेदैरनेकप्रकारं प्रकृतानुपयोगात्कविशतिख्यापनफलत्वान्न प्रतन्यते ॥ प्रहेलिका यथा— ' पयखिनीनां धेनूनां ब्राह्मणः प्राप्य विंशतिम् । ताभ्योऽष्टादश विक्रीय गृहीत्वैकां गृहं गतः ॥' धेन्वा ऊनाम् ॥ एवमन्येऽपि प्रहेलिकाप्रकारा अभ्यूह्याः ॥ तथा दुर्वचं दुःश्रवं दुर्बोधमपि क्रीडायां न विरुध्यते । यथा - 'नांष्ट्रा त्वाष्ट्रारिराष्ट्रे न भाष्ट्रे नादंष्ट्रिणो जनाः । धार्तराष्ट्राः सुराष्ट्रे न महाराष्ट्रे तु नोष्ट्रिणः ॥' नांष्ट्राः राक्षसाः । त्वष्टुरपत्यमिति त्वाष्ट्रो