________________
२२६
वर्णच्युतं यथा'सितनृशिरःस्रजा रचितमौलिशिरोमणिमौक्तिकैस्तथा शिखिरुचिरोर्ध्वदृक्पृथुललाटतटे तिलकक्रिया च सा । स्फुटविकटाट्टहासललितं वदनं स्मितपेशलं च त
दभिनवमीश्वरो वहति वेषमहो तुहिनाद्विजार्चयुक् ॥'
अत्र गौरीश्वरवर्णने सिद्धिच्छन्दसि प्रतिपादमाद्याक्षरद्वयपातेऽन्त्याक्षर - सप्तकच्युतौ चेश्वररूपवर्णनमेव प्रमिताक्षरावृत्तेन । यदि वा आद्याक्षरसप्तकच्युतौ अन्त्याक्षरद्वयपाते च गौरीवर्णनं द्रुतविलम्बितवृत्तेन ॥ गूढं क्रियाकारकसंबन्धपादविषयत्वेन चतुर्धा । क्रियागूढं यथा
'स्तनजघनाभिराममन्दं गमनमिदं मदिरारुणेक्षणायाः । कथमिव सहसा विलोकयन्तो मदनशरज्वरजर्जरा युवानः ॥' युवानः, कथमिव यूयं न स्त' इति क्रियागूढम् | कारकगूढं यथा—
'हे
'केने मौ दुर्विदग्धेन हृदये विनिवेशितौ । पिबतस्ते शरावेण वारिकहारशीतलम् ॥'
काव्यमाला |
अत्र 'शरौ' इति कर्मणो गूढत्वम् ॥
संबधगूढं यथा
'न मया गोरसाभिज्ञं चेतः कस्मात्प्रकुप्यति । अस्थानरुदितैरेभिरलमालोहितेक्षणे ॥'
अत्र " मे चेतसागोरसाभिज्ञम्' इति संबन्धगूढम् ॥
पादगूढं यथा
(2)(9) (8) (2) (€) (u) (0) (e) 'द्युवियद्गामिनीतारसंराव विहतश्रुतिः । "हैपुमाला शुशुभे...
• अत्र 'विद्युतामिव संहतिः' इत्यस्य गूढत्वाद्भूढत्वम् |
१. 'मे, चेतः, आगोरसाभिज्ञम्' स्यात्.
רון