________________
२२८
काव्यमाला।
अत्र महतीमापदं महत्पदं वेत्यादि पदानां भङ्गः ॥ 'भक्तिप्रहविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी
ध्यानालम्बनतां समाधिनिरतैीते हितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती ।
युष्माकं कुरुतां भवार्तिर्रामिनी नेत्रे तनुर्वा हरेः ।। अत्र च 'नीता ईहितप्राप्तये' इति च स्त्रीनपुंसकलिङ्गयोः श्लेषः ॥ 'कुरु लालसभूलेहे महिमोहहरे तुहारिविच्छिन्ने ।
हरिणारिसारदेहे वरे वरं हर उमे भावम् ॥ कश्चिद्युयुत्सुयॊनोनीनां भवानी खकान्तां च संस्कृतप्राकृतया वाचा तुष्टुवे हे उमे, हरे रुद्रे भावं श्रद्धां विधेहि । अर्थान्मम । कीदृशे हरे । लालसमर्थान्मनस्तद्भुवं कामं लेढि म यस्तत्र । महिनैव वितर्कहर्तरि । हरसंनिधौ हि सर्वज्ञानाभिभव इति श्रुतिः । तोहन्त्यर्दन्ति येऽरयस्तैर्विरहिते सिंहबलशरीरे परिणेतरि श्रेष्ठम् । उमाया एव इमानि संबोधनपदानि ॥ प्राकृते तु-हे वरे कान्ते, ते तव संबन्धिनि कुरुलालसभ्रूलेखे महीमोहगृहे हारिणि विच्छिन्ने च तनुमध्यत्वात् । हरिप्रियाप्रधानवपुषि(?) यद्वरं नयनाननस्तनजघनादि तन्मेऽभिलाषं हरतु कामं पूरयतु ॥ ___ एवं भाषान्तरभङ्गेऽप्युदाहार्यम् ॥
वृत्रस्तस्यारिरिन्द्रस्तस्य राष्ट्रे खर्गे ॥ भाषान्तरभङ्गेऽपीति । संस्कृतभाषाया मागध्या समावेशो यथा-'कुललालिलावलोले शलिले शे शालशालिलवशूले । कमलाशवलालिबले मालेदि शमन्तके विशमे ॥' कश्चिजातसंसारभयों वक्ति-कुललालिनो महापु
१. 'शमनं' का० प्र०. २. 'ध्यानोनीतां' स्यात् .. ३. 'कुरु लालसभूलेहे' महिमो हहरे तुहारि विच्छिन्ने हरिणारिसारदेहे वरे वरं हरे उमे भावम्' इत्येवं संस्कृतपक्षे पदानि. ४. 'कुरुलालसभ्रूलेखे महीमोहगृहे ते हारिविच्छिन्ने। '
हरिनारीसारदेहे वरे वरं हरतु मे भावम् ॥ इति प्राकृतपक्षे छाया. . १. 'कुररालिरावलोलं सलिलं तत्सारसालिरवशूरम् । ..
कमलासवलालिवरं मारयति शाम्यतो विषमम् ॥' इति मागधीच्छाया.