________________
२२४
काव्यमाला।
त्रयाणां वेदानां परिपूर्णत्वभाजामपि । इतोऽस्मिल्लोके । अस्माजगतश्च । सरक्षणाभिमुख्यप्रदा । अकृतकानों वेदविशेषण मिदम् । जीवितरूपा सती । सराक्षसानां प्रधानदैत्यानां दुःखासिका सत्यपि । रेफविवर्तिकोऽयम् । 'N' इत्यत्र रेफ उपरिष्टादधश्च परिवृत्तः ॥ "सिता संसत्सु सत्तास्ते स्तुतेस्ते सततं सतः। ततास्तितैति तस्तेतिसूतिः सूतिस्ततोऽसि सा ॥' हे देवि, यतो निर्मला । सभासु। शोभनता । तिष्ठति । स्तवात् । तव । सदा । साधोः। तथा विस्तीर्णा । विद्यमानता। एति। दीर्घायुर्भवतीत्यर्थः। क्षिप्ता ईतिसूतिरुपद्रवप्रभवो यस्यामस्तितायाम् । ततो हेतोः शोभना ऊतिः सुरक्षा।सा प्रसिद्धा । भवसि त्वम् । यक्षरः ॥ त्वदाज्ञया जगत्सर्वं भासितं मलनुद्यतः । सदा त्वया सगन्धर्वससिद्धमरिनुत्तितः ॥' हे मलनुत् आवरणनिवारिणि, त्वच्छासनेन त्रैलोक्यं वर्तते । यतो रिपुक्षे. पणात्त्वया प्रकाशितम् । अर्धगोमूत्रिकावन्धः ॥ 'यतो याति ततोऽत्येति यया तां तायतां यतेः । मातामितोत्तमतमा तमोतीतां मतिं मम ॥' यया मत्या यतो निवर्तते ततो विमुच्यते तां मम मतिं विगततमस्कां तायतां पालयताम् । भवतीत्यर्थः । या मतिश्चतुर्थाश्रमस्थस्य जननी । अपरिच्छिन्ना । अत एव प्रकृष्टतमा । त्र्यक्षरः ॥ एते षोडश श्लोकाश्चक्रे रेमेरारभ्य नाभिं यावत् अनुलोमतो 'लिखितः षोडशाराः । अत एव च नाभेरारभ्य पुनरनुलोमतो लिखिता अन्ये षोडश । इत्थं द्वात्रिंशदराः ॥ 'महतां त्वं श्रिता दासजनं मोहच्छिदावस । यः शुद्धत्वं गतः पापमन्यस्य प्रसभं जयाँ ।। माहात्म्यम् । हे मोहच्छिदज्ञाननाशिनि । आवस अधिष्ठाय । इति द्विविधो हि जनः, अपापः सपापश्च ॥ त्वं साज्ञासु जगन्मातः स्पष्टज्ञाता सुवर्मसु । प्रज्ञा मुख्या समुद्भासि तत्पृथुत्वं प्रदर्शय ॥' हे जगन्मातर् , विविक्तं विदिता सती त्वं शोभनवर्त्मसु सन्मार्गेषु विषये आज्ञासु निरूपणासु सा मुख्या प्रज्ञा वर्तते । तस्याः प्रज्ञायाः पृथुत्वं समुद्भासनशीलं प्रकटी कुरु । अस्मादेव चेयमार्या प्रादुर्भवति । 'आज्ञासु जगन्मातः स्पष्टज्ञाता सुवर्मसु प्रज्ञा । भासि त्वं सा मुख्या समुत्पृथुत्वं प्रदर्शय तत् ॥' शोभनं वर्त्म येषां तद्विषयासु राजा सः । स्पष्टं समुत्प्रकटमानन्दरूपं महिमानं तस्मात् । शेषं तथैव ॥ 'हन्यो रुषः क्षमा एताः सदक्षोभास्त्वमुन्नतः । सतेहितः सेवते ताः सततं यः स ते हितः ॥' क्रोधस्य विनाशिन्यः एताः क्षमाः शोभना अविकाराश्च त्वमसि । अतो हेतोर्य उन्नतः प्रकृष्टः सता शोभनेन मार्गेण ईहितो व्यापारितः सततं ताः सेवते स तेऽनुक्लः ॥ 'करोषि तास्त्वमुत्खातमोहस्थाने स्थिरा मती: । पदं यतिः सुतपसा लभतेऽतः सशुक्लिम ॥' हे उन्मूलिताज्ञानपदे यतस्ता मतीमैत्रीप्रभृदितादिकाः अचलास्त्वं करोषि, अतो हेतोः यतिर्मुमुक्षुः सह शुक्लिन्ना वर्तते यत्तत्पदम् । तमोमल
१. 'तता' स्यात्. २. 'वै समिद्धम-' इति देवीशतके. ३. 'तैः' इति देवीशतके. ४. 'नेमे' स्यात्. ५. 'त्तां' इति देवीशतके. ६. 'यच्छुद्ध-' इति देवीशतके. ७. 'य' इति देवीशतके. ८. 'अधितिष्ठ' इति देवीशतकव्याख्यायामः ९. 'टं ज्ञा' इति देवीशतके. १०. 'टं' इति देवीशतके... .
-