________________
२२२
काव्यमाला । ड्रेति प्रियाह्वाने ॥ न्यासो यथा-अधोधः क्रमेण वर्णचतुर्दशकम् । ततोऽक्षरद्वयं फलकार्ध साधारम् । तत ऊर्ध्वक्रमेणाक्षरचतुर्दशकम् ॥ यथा वा-प्रथमपादेन ऊर्ध्वक्रमेण शरः । तत ऊर्ध्व फलस्यादौ 'दे'। तदृवं च वामभागे 'वीम्' । मध्ये 'सः'। दक्षिणतो 'द्रः' । ततो मध्यसकार एव द्विः । तदुपरि फलाग्रे 'नमौ' । अटनेमित ऊव॑क्रमेण 'मनौ' । मूले 'सा' साधारः । दक्षिणतोऽधःक्रमेण 'दरम्' । दक्षिणवाजे ऊर्ध्वक्रमेण 'गत्वा सर्वे' । ततः शरे 'सामा'वर्णयोरन्तरे 'दा' साधारः । वामवाजेऽधः क्रमेण ‘स्यमङ्गताम्' ॥ चक्रं यथा-'त्वं वादे शास्त्रसङ्गिन्यां भासि वाचि दिवौकसः । तवादेशास्त्रसंस्काराजयन्ति वरदे द्विषः ॥' हे अभिलषितदायिनि, वादे स्वपक्षपरपक्षप. रिग्रहे शास्त्रसक्तायां भारत्यां त्वम् । शोभसे । तथा देवा रिपून् अभिभवन्ति । कुतः तवाहवास्त्रं विनाशायाभिमन्त्रितं द्रव्यं तद्भावनाया हेतोः ॥ अत्र पञ्चाक्षरयमनेऽप्यप्रत्यभिज्ञानादप्रत्यभिज्ञायमकम् ॥ 'सदाव्याजवशिध्याताः सदात्तजपशिक्षिताः । ददास्यजत्रं शिवताः सूदत्तोजदिशि स्थिताः ।।' सर्वदा अव्याज जितेन्द्रियाताः । शोभनं कृत्वा गृहीतमन्त्रवर्तनैरभ्यस्ताः । श्रेयस्त्वानि सुष्टूर्जितं विष्णुस्थानं परं ब्रह्म तत्र स्थिताः ॥ गोमूत्रिका धेनुरियं क्रमव्युत्क्रमाभ्यां चतुर्विंशतिप्रकाराः । तथा हिचतुर्ध्वपि पादेषु पतिशो लिखितेषु प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च क्रमवैपरीत्याभ्यां प्रकाराश्चत्वारः । एवं प्रथमतृतीययोः शिष्टयोश्च प्रथमचतुर्थयोः शिष्टयोश्च द्वितीयतृतीययोः शिष्टयोश्च द्वितीयचतुर्थयोः शिष्टयोश्च तृतीयचतुर्थयोः शिष्टयोश्च चत्वारश्चत्वार इति साकल्येन षट्चतुष्का इति ॥ 'हरेः खसारं देवित्वा जनताश्रित्य तत्त्वतः । वेत्ति स्वसारं देवि त्वा योगेन क्षपिताशुभा ॥ हे देवि, भगवतीं गोविन्दस्य भगिनीमुपास्य जनसमूहो निजमुत्कर्ष परमार्थतो जानाति । कथम् । चित्तवृत्तिनिरोधेन व्यवहृत्य । कीग्जनता । विनाशित किल्विषा । तथा च मनु:-'प्राणायामैर्दहेद्दोषान्प्रत्याहारेण संगतिम् । ध्यानेनानीश्वरान्भावान्धारणाभिश्च किल्बिषम् ॥' अनियतावयवं यमकमेतत् ॥ 'सदाप्नोति पतियॊतिस्तादृशं त्वत्प्रभावतः । प्रभावतः समो येन कल्पते मोहनुत्तितः ॥' शोभनम् । आदित्यस्य तुल्यः । मोहविनाशात् । एतेन ज्योतिःस्वरूपा भगवतीति प्रतिपादितम् । यदुक्तम्-'यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चानौ तत्तेजो विद्धि मामकम् ॥' मध्ययमकमन्तादिकमिदम् ॥ त्वं सद्गतिः सित्तापारा परविद्योत्तितीर्षतः । संसा'दन चाम्व त्वं [सत्वं पासि विपत्तितः] ॥ त्वं शोभना गतिः । निर्मला अनन्ता प्रकृष्टं तत्त्वज्ञानम् । अत्र भवे । हे मातः । प्राणिनामापदः । गूढचतुर्थः ॥ ‘परमा या तपोवृत्तिरार्यायास्तां स्मृति जनाः । परमायात पोषाय धियं शरणमादृताः ॥' हे जनाः, अत्यर्थ सादराः सन्तः देव्यास्तां स्मृतिं शरणमागच्छत ।
१. 'सूदात्ताज' इति देवीशतके. २. 'यति' इति देवीशतके. ३. 'परावि-' इति देवीशतके. ४. 'संसारा' इति देवीशतके. ५. 'प्राणिनम् । आ' स्यात्. ६. 'यां' इति देवीशतके.