________________
५ अध्यायः काव्यानुशासनम् ।
२२१ दानमानक्षमा एव शाश्वतं धनं येषां तैः पुरुषैः पूजिता । मानं ज्ञानम् ॥ सुरजवन्धः ॥ तथा हि-पादचतुष्टयेन पतिचतुष्टये कृते प्रथमादिपादेभ्यः प्रथमाद्यक्षराणि चत्वारि । चतुर्थादिपादेभ्यः पञ्चमादीनि च चत्वारि गृहीत्वा प्रथमः पादः । द्वितीयात्प्रथमं प्रथमाद्वितीयतृतीये द्वितीयतृतीयाभ्यां चतुर्थे चतुर्थात्ततीयद्वितीये तृतीयात्पादात्प्रथममक्षरं गृहीत्वा । द्वितीयः पादः । द्वितीयादष्टमं प्रथमात्सप्तमषष्ठे द्वितीयतृतीयाभ्यां पञ्चमे चतुर्थात्षष्ठसप्तमे तृतीयादष्टमं च गृहीत्वा चतुर्थः पादः। एवं मुसलधनुः-बाण-चक्र-पद्मादय उदाहार्याः ॥
नयो यस्य । शं पिपर्ति पूरयति ॥ आदिग्रहणाद्गजपदरथपदादीनि ज्ञातव्यानि ॥ मुसलेत्यादि । मुसलधनुषी यथा-'मायावित्तं महाहावा रसायातं लसद्भुजा । जातलीलायथासारवाचं महिषमावधीः ॥' 'मामभीदा शरण्या मुत्सदैवारुक्प्रदा च धीः । धीरा पवित्रा संत्रासाबासीष्ठा मातरारमः ॥' संदानित कमिदम् । महान् हावश्चेष्टालंकारो यस्याः । वीररसेनागतम् । सारादपानतं यथासारं यथासारं चाग्यस्य । प्रतिज्ञाभ्रष्टमित्यर्थः । हे मातः, हतवती त्वम् । एवंभूता या सा त्वमारमः व्यापारान्तरानिव. तव मां भयात्रासीष्टाः रक्ष्याः । अभियं ददाति या मुत् हर्षरूपा । धीः संविद्रूपा ॥ मुसलस्य न्यासो यथा---'मा' इत्यतः प्रभृत्यधोधः क्रमेण वर्णसप्तकम् । ततो वर्णदेशमानं दक्षिणपार्श्वे प्रसृत्याधोधः क्रमेण हस्तग्राह्यस्थानार्थ वर्णत्रयम् । ततो वामपार्श्वे प्रसृत्य वर्णपश्चकम् । ततो मध्ये 'जा'शब्दः साधारः । तदुपरि दक्षिणपार्श्व प्रमृत्योर्यक्रमेण वर्णपश्चकम् । तदुपरि वामपार्श्वे प्रसृत्य साधारं वर्णत्रयम् । ततो दक्षिणपार्श्वे प्रसृत्य वर्णसप्तकम् ॥ धनुषो न्यासो यथा-'मा'शब्दः शिखा । ततो 'म'कारात् प्रभृत्याद्यमधं कुटिलमधः क्रमेण विन्यास्यम् । ततो 'धी'शब्दात्साधारात्प्रभृति 'बा'शब्दान्तमूर्धक्रमेण न्यासः । ततः 'सं'शब्दः । पार्वे ततः 'त्रा' इति साधारः । ततोऽपरपार्थे 'सा' इति । ततः 'त्रा'शब्दः साधारः। ततोऽक्षरषटमूर्वक्रमेण न्यास्यम् । ततो 'म'शब्दः साधारः ।। वाणो यथा-'माननापरुषं लोकदेवीं सद्रस संनम । मनसा सादरं गत्वा सर्वदा दास्यमङ्ग ताम् ॥' पूजयापगतो रोषो यस्यास्ताम् । त्रिभुवनदेवीम् । हे शोभनभक्तिरस । सम्यक् प्रणम । मनसा दास्यं गत्वा । तां देवीम् । अ
१. 'मायाविनं' रुद्रटे. २. 'दनपेतं' स्यात्. ३. 'न यथासारं' स्यात्. :
.