________________
२२०
काव्यमाला।
आकारः खड्ग-मुरजबन्धाद्याकृतिः। तचित्रं यथा
'मारारिशकरामेभमुखैरासाररंहसा ।। सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ॥ माता नतानां संघट्टः श्रियां बाधितसंभ्रमा ।
मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ।' मारारिः शिवः । रामो मुशली । आसारवेगतुल्येन सर्वेषामाद्या ॥ खगः॥ तथा चद्राढिकान्तरे साधारणो माशब्दः । तस्य दक्षिणतोऽधः क्रमेण वर्णाश्चतुर्दश । शिखायां साशब्दः । ऊर्ध्वक्रमेण । वामतस्तावन्त एव यावन्माशब्दः साधारणः । एतत्फलम् । तस्यैव माशब्दस्य दक्षिणतो निःसरणक्रमेण गण्डिकायां वर्णत्रयम् । उपरि माशब्दः साधारणः । तस्य दक्षिणतो वामतश्च तथैव चत्वारश्चत्वारो वर्णाः । एतच्च कुलकम् । ततस्तस्य माशब्दस्योपरि वर्णद्वयम् । एतन्मस्तकम् । सामामाशब्दा द्विःपञ्चकृत्वो द्विरावृत्ताः ॥ ___ 'या दमानवमानन्दपदमाननमानदा ।
दानमानक्षमानित्यधनमानवमानिता ॥ या इन्द्रियजयेन उत्तमो य आनन्दस्तस्य पदम् । विद्यया हि शमसुखलाभः । मुखस्य पूजां ददाति । निरपभ्रंशभाषणाद्धि मुखं पूज्यं भवति । दनतनिमच्छेदनीव भ्रवा णो देहे देवी दुरीरं दममरतनानन्दिनो नान्यधामा ॥' शं सुखम् । असाधारणस्थानः । क्रीडया अपनीतः शिवक्रोधो यया । भ्रुवा भ्रक्षेपण अस्माकं शरीरो दुरपसार्यमुपशमं संततप्रणता प्रतीहारेण । उमा च अपूर्वयतिः ॥ श्लोके गोमूत्रिका यथा-'पायाद्वश्चन्द्रधारी सकलसुरशिरोलीढपादारविन्दो देव्योरुद्धाङ्गभागः पुरदनुजदवः स्त्यानसंविनिधानम् । कन्दर्पक्षोददक्षः सरससुरवधूमण्डलीगीतगर्यो दैत्याधीशान्धकेनानतचरणनखः शंकरो भव्यभाव्यः ॥' घनज्ञाननिधिः । भव्यध्येयः ॥ 'देयानश्चण्डधामा सलिलहरकरो रूढकन्दाभबिम्बो देहे रुग्भङ्गरागः सुरमनुजदमस्त्यागसंपनिधानम् । भंदं दिग्क्षोभदश्रीः सदसदरवधूखण्डनागीरगम्यो दैन्यैधी बन्धहानावततरसनयः शंपरो दिव्यसेव्यः ॥' तिग्मांशुः । रुजां विनाशे आसक्तः । भंदं कल्याणम् । दिशां क्षोभदा श्रीर्यस्य । सत्योऽत एव निर्भया या वध्वस्तनिर्भर्त्सनवचसामविषयः । न दैन्यमेधयत इत्येवंशीलः । कर्मवन्धपरित्यागे विस्तीर्णो
१. 'अस्माकं' इति व्याख्याकरणात् 'नो' स्यात् २. 'नता नन्दिनानन्य' स्यात्. ३. 'शरीरे' स्यात्.