________________
५ अध्यायः ]
स्थानमुरः कण्ठादि । तच्चित्रं यथा
काव्यानुशासनम् ।
'अगा गां गाङ्गकाकाकगाहकाघककाकहा ।
२१७
अहाहाङ्गखगाङ्कागकङ्कागखगकाककः ॥'
कश्चित्पुरुषः स्तूयते --- हे गाङ्गकाकाकगाहक गङ्गासंबन्धीषज्जलकुटिलगतिविलोडक, त्वं कुत्सितपापान्येव वायसास्तेषां हन्ता । जिहीतेः क्विपि हानं हाः । न हां गतिं जहाति यत्तथाविधमङ्कं यस्य स खगः सू'हिं यस्य स गिरिरर्थान्मेरुस्तत्र कङ्काख्याः पर्वतपत्रिणः काककाः शव्दकारिणो यस्य स त्वं पापहा मेरुनिवासिभिः पक्षिभिरपि प्रख्याप्यमानकीर्तिगमगाः स्वर्गं गतोऽसीत्याशंसायां भूतवन्निर्देशः । कायति अर्थमभिधत्ते इति काकः शब्दः औणादिके । तं करोति इति णिचि तदन्तादके च काककः ॥ कण्ठस्थानम् । एवं द्वित्र्यादिस्थाननियमे उदाहार्यम् । गतिर्गतप्रेत्यादिका । तच्चित्रं यथा
'वारणागगभीरा सा साराभीगगणारवा । कारितारिवधा सेना नासेधा वरितारिका ||
र्भरिभिर्भीरा भूभारैरभिरेभिरे । भेरीरेभिभिरभ्रामैरभीरुभिरभिरिभाः ॥' बहुभिः । कङ्कटपताकादिभारयुक्तैः । भयप्रदाः । भुवो भारभूतैः । डुढौकिरे । संजग्मिरे इति यावत् । दुन्दुभिवन्नदनशीलैः । मेघश्यामैः । निर्भयैर्गजैः । गजाः ॥ त्रिव्यञ्जननियमे यथा'देवानां नन्दनो देवो नोदनो देवनिन्दिनः । देवं दुदाव नादेन दाने दानवनन्दिनः ॥' देवो विष्णुः । स्वर्गमुपतापयामास किमित्युपजातशङ्कमकरोत् । नादेन वक्षोस्थिशब्देन । दाने विदारणे । दानवनन्दिनो हिरण्यकशिपोः ॥ आदिग्रहणाच्चतुर्व्यसनादिनिमेऽप्यभ्यम् ॥ द्वित्र्यादिस्थाननियम इति । द्विस्थाननियमे यथा - 'अनङ्ग लङ्घनालग्ननानातङ्का सदङ्गना । सदानघ सदानंन्दिन्नताङ्गासङ्गसंगत ॥ कंचित्कामिनमन्यासैक्त निजवधू निमित्तं सानुनयं काचिदाह - हे सततमपाप, सतामानन्दकारिन्, प्रणताङ्गेष्वनुरागयुक्त सा सलना कामाक्रमणविलमा नेकपीडा वर्तते । तत्तां रक्षेत्यर्थः ॥ दन्तकण्ठलक्षणं स्थानद्वयमत्र ॥ त्रिस्थाननियमे यथा - 'अलिनीलालकलतं कं न हन्ति
'१. 'प्रत्यागता' स्यात्.
१. 'रिभैरिभाः' स्यात्. २. दिवं' स्यात्. ३. 'सक्तं स्यात्. ४. 'सल्ललना' स्यात्. ૧૯