________________
२१८
काव्यमाला। करिगिरिदुर्विगाहा । उत्कृष्टा । अभीगानामप्राप्तभयानां भटसमूहानां जयध्वनिना युक्ता । विहितशत्रुक्षया । खार्थे णिग् । अविद्यमान आसेधो यस्याः । मया सह युध्यध्वमिति चरिताः प्रार्थिता अरयो यया सा यदूनां सेना । द्विषतां बलं प्रयातेति पूर्वेण संबन्धः । अत्रायुक्पादयोर्गतिः युक्पादयोः प्रत्यागतिरित्यर्धे ते एवेति पादगतप्रत्यागतम् । __ एवमर्धगतप्रत्यागत-श्लोकगतप्रत्यागत-सर्वतोभद्र-अर्धभ्रम-तुरगपद-गोमूत्रिकादीन्युदाहार्याणि । घनस्तनि । आननं नलिनच्छायनयनं शशिकान्ति ते ॥' अलिवन्नीला अलका एव चञ्चलत्वादिना लता यत्र ॥ दन्ततालुकण्ठलक्षणं स्थानत्रयमन ॥ एवं चतु:स्थानादिनियमेऽप्युदाहार्यम् ॥ अर्धगतप्रत्यागतं यथा-वेदापन्ने स शक्ले रचित निजरुगुच्छे. दयत्नेऽरमेरे देवासक्तेऽमुदक्षो वलदमनयदस्तोददुर्गासवासे।सेवासर्गादुदस्तोऽदयनमदलवक्षोदमुक्ते सवादे रेमे रत्नेऽयदच्छे गुरुजनितचिरक्लेशसन्नेऽपदावे ॥' स कश्चित्कस्मिद्रने रत्नभूते पुरुषे रेमे निर्वृतोऽभवत् । वेदापन्ने । प्रियंवदे। कृतः सहजाया अविद्याख्यरुज उच्छेदयत्नो येन । न रमन्ते सुजनेषु धर्मे चेत्यमरान् दुर्जनानीरयति यः । देवभक्ते । अविद्यमानहर्षाण्यक्षाणि यस्य सः । जितेन्द्रिय इत्यर्थः । शक्त्युपशमनीतीनां दाता । व्यथायाः परकृताया दुर्गा इव दुर्गाः । शूरा इत्यर्थः । तानपि क्षिपन्ति ये तेषां स्थाने । राजप्रणतिकरणानिवृत्तः । अदयया दोशेन हिंसया च त्यक्ते । प्रमाणशास्त्रकुशले । अयमनुकूलं दैवं ये द्यन्ति खण्डयन्ति तान्व्यति छिनत्ति यः । यदि वा अयन् अयच्छन् अच्छा नैर्मल्यं नाम गुणो यस्य तस्मिन् शुद्धचरिते । गुरुभिः शुश्रूष्यमाणैः जनितो यश्चिरं क्लेशस्तेन श्रान्ते तत्र वा सक्ते । पदरहितानवति यः ॥ श्लोकगतप्रत्यागतं यथा-'निशितासिरतोऽभीको न्येजतेऽमरणा रुचा । सारतो न विरोधी ने खाभासो भरवानुत ॥ तनुवारभसो भाखानधीरोऽविनतोरसा । चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥' कुमारेण गणा जगदिरे इति प्रक्रान्तम् । हे अविद्यमानरणाः । तीक्ष्णखड्गप्रसक्तः । भीरहितः । बलात् । न न विरोधी । सुष्टु आभासत इति खाभासो दर्शनीयः । धुर्यश्च । उत चार्थे । वर्मणा वभस्ति । तेजस्वी । रुचा तेजसा हेतुना न्येजते न कम्पते । निशब्दः प्रतिषेधार्थः । कः पुनरधीरो भयवान् । सिंहनादेनादशीले समरे कमनीयेनोन्नतवक्षसा । क्रीडतीति ॥ सर्वतोभद्रं यथा--'जितानया
१. 'अच्छो' रुद्रटालंकारव्याख्याने. २. 'नोऽस्माकम्' इति व्याख्यानस्योपलम्भेन 'नः' इति सविसर्गपाठः किरातार्जुनीये. ३. 'मरणरहिताः' इति घण्टापथसंवादात् 'अविद्यमानमरणाः' स्यात्. ४. 'नोऽस्माकम्' घण्टापथे. ५. 'रसितेन शब्दितेनैवानाति प्रसतीति रवेणैव विश्वप्राणहारिणीत्यर्थः' इति घण्टापथे.