________________
२१६
काव्यमाला । व्यञ्जनचित्रं यथा--
'ने नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥' रणपराङ्म खा गणाः कुमारेण जगदिरे इति प्रक्रमः । हे नानानना अनेकरूपवदनाः, स न ना न पुरुषो य ऊनेन हीनेन जितः विजितहीनोऽपि पुरुषोऽपुरुषः । ननु संबोधने । जितोऽप्यजित एव यो न जितप्रभुः । सोऽपि पाप एव, यो जितं जितं नुदतीति ॥
एकव्यञ्जनम् ॥ एवं द्विव्यादिव्यञ्जननियमे उदाहार्यम् ।।
धिसिद्धि लिट् । मम त्र्यक्ष नमद्दक्षहरः स्मरहर स्मर ॥' पृथिव्याः पालनपरिच्छेदःप्रेरणसृष्टीर्वेत्ति निधिसिद्धीलेंढि चेति क्विपि संवोधने मां स्मरेति ॥ निखरनियमे यथा'क्षितिविजितस्थितिविहितिव्रतरतयः परगतयः । उरु रुरुधुर्गुरु दुस्तुबु(?)युधि कुरवः स्म मरिकुलम् ॥' भूमेर्विजयस्य मर्यादायाश्च विधाने नियमपराः । विस्तीर्णम् । रुद्धवन्तः । दुःसहम् । विक्षिप्तवन्तश्च । युधिष्ठिरादयः ॥ आदिग्रहणाच्चतुःखरादिनियमे. ऽप्यभ्यूह्यम् ॥ द्विन्यादिव्याननियमे इति ॥ द्विव्यञ्जननियमे यथा-'भूरिभि
१. किरातार्जुनीयस्य पञ्चदशे सर्गे चतुर्दशस्यास्य श्लोकस्य व्याख्यानावसरे मल्लिनाथस्तु-"नेति । पदच्छेदस्तावत्-न. ना. ऊननुन्नः. नुन्नोन:. ना. अना. नानाननाः. ननु । नुन्नः. अनुन्नः. ननुन्नेनः. ना. अनेनाः, नुन्ननुन्ननुत् ॥ अथ योजना-हे नानानना नानाप्रकाराण्याननानि येषां ते। नानाविधास्या इत्यर्थः । ऊनेन निकृष्टेन नुनो विद्ध ऊननुन्नो यः स ना न पुरुषो न । तथा नुन्न ऊनो येन स नुनोनो ना पुरुषोऽना नन्वपुरुषः खलु । ऊनाद्भीतः पलायमानस्तु किं वक्तव्यमिति भावः । किंच नुन्न इनः खामी यस्य स नुन्नेनः स न भवतीति ननु. नेनः । नबर्थस्य नशब्दस्य 'सुप्सुपा' इति समासः । स नुन्नो विद्धोऽप्यनुन्नोऽविद्ध एव । यूयमनुनखामिकत्वादनुमा एवेति भावः । तथा नुन्ननुन्ननुदतिशयेन नुन्ना नुन्ननुन्नास्ताचुदतीति नुन्ननुन्ननुदतिपीडितपीडको ना पुरुषोऽनेना निर्दोषो न भवतीति।किंतु सदोष एवेति । 'नात नातिपरिक्षतम्' इति निषेधादित्यर्थः । अयं तु नैतादृश इति न पला.. यितव्यमिति भावः । अयमेकव्यञ्जनः । अन्त्यस्तकारस्तु न दोषावहः । 'नान्त्यवर्णस्तु भेदकः' इत्यभ्यनुज्ञानात् ॥” इत्येवं स्फुटं व्याख्यातवान्.
१.-२. विसर्जनीयो लेखकप्रमादजो भवेत्. ३. 'विजिति' स्यात्. ४. 'ख' स्यात्.