________________
५ अध्यायः
काव्यानुशासनम् ।
मतदितरच तितधियां का यत्नः।
एतस्य च कविशक्तिख्यापनमात्रफलत्वेन पुरुषार्थोपदेशानुपायत्वात्काव्यगडुभूततेति भेदलक्षणं न कृतम् । काव्यं हि महाकवयः सुकुमारमतीनां पुरुषार्थेषु प्रवर्तनाय विरचयन्ति । न च पृथग्यत्ननिर्वर्त्य यमकादिनिरुद्धरसं तत्तथा सुखोपायः । सरित्पर्वतसागरादिवर्णनमपि वस्तुवृत्त्या रसभङ्गहेतुरेव, किमगनकष्टकाव्यम् ॥ तथा च लोल्लट:'यस्तु सरिदद्रिसागरनगतुरगपुरारिवर्णने यत्नः । कविशक्तिख्यातिफलो विततधियां नो मतः प्रबन्धेषु ॥ यमकानुलोमतदितरचक्रादिभिदोऽतिरसविरोधिन्यः ।
अभिमानमात्रमेतद्गडरिकादिप्रवाहो वा ॥ इति । स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् ।
स्वरादीनां नियमच्युतगूढादिश्च चित्रं सादृश्यादाश्चर्यहेतुत्वाद्वा चित्रम् । तत्र स्वरचित्रं यथा
'जय मदनगजदमन वरकलभगतगमन ।
गतजननगदमरण भवभयगनरशरण || हस्बैकस्वरम् ॥
एवं दीर्घकस्वरद्विन्यादिस्वरनियमे उदाहार्यम् ॥ यमकस्यासंख्यत्वात् इत्यर्थः ॥ न च पृथग्यन्ननिर्वत्येति । यदाह ध्वनिकारः'रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् । अपृथग्यन्ननिर्वर्त्यः सोऽलंकारो ध्वनी मतः ॥' इति ॥ दीधैंकखरद्वियादिस्वरनियमे इति । दीर्धेकखरनियमे यथा'वैधेरैनैशैरैन्द्रैरैजैरैलैजैन: सैद्धैः । मैत्रैनैकैवै धैर्यैः खै रौदैः स्वैधै दैवैस्तैस्तैः ॥' विधिर्विरचिः । ईर्लक्ष्मीस्वस्या इनो भर्ता विष्णुः । ईशः शिवः । इन्द्रो हरिः । ईजः कन्दर्पः । इला भूः । जिनोऽहन् । सिद्धा देवविशेषाः । मित्रो रविः । रौदो धनदः । देवाः सुराः । तेषां संवन्धिभिः तैस्तैः । अनेकैधैर्यः स्वैर्वित्तैश्च वै स्फुटं सुष्टु । समन्तादेधै समृद्धो भवाम्यहम् ॥ द्विखरनियमे यथा--'क्षितिस्थितिमितिक्षिप्तिविधिविनि
१. 'भिदो हि र रुद्रटव्याख्याने. २. 'अभिधान' रुद्रटव्याख्याने. १.-२. 'पृथग्यत्न' इति मूले ध्वन्यालोके च. ३. 'रैदैः' स्यात्. ४. 'रैदो' स्यात्.