________________
२१२
काव्यमाला। सत्त्वारम्भरतोऽवश्यमवलम्बिततारवम् । ..
सर्वदारणमानैषी दवानलसमस्थितः ॥ महापुरुषः । पुनः । शत्रुसमूहम् । भरात् । वशे वर्तमानम् । बलरहितम् । दीर्घाक्रन्दम् । सर्वकालम् । संग्रामम् । प्रापयामास । अवानलसम् अपि तु त्वरितं गच्छन् । अस्थीनि तस्यात्युपक्षिणोति । सत्त्वेन ये ते आरम्भास्तेषु रतः । सर्वथा आश्रितं तरुत्वग्वसनं येन शत्रुसमूहेन । सर्वेषां दारणे यो मानस्तमिच्छति । दवाग्निना समं स्थितं यस्य ॥ . । तथा भागजस्य द्विधा विभक्ते पादे प्रथमपादादिभागः पूर्ववद्वितीयादिपादादिभागेषु, अन्तभागोऽन्तभागेष्वित्यष्टाविंशतिर्भेदाः । श्लोकान्तरे हि न भागावृत्तिः संभवति । तद्यथा
'सरस्वति पदं चित्तसरस्वति विधेहि मे।।
त्वां विना न हि शोभन्ते नराः काया इवासुभिः ॥' 'करेण ते रणेष्वन्तःकरेण द्विषतां हताः । करेणवः क्षरद्रक्ता भान्ति संध्याघना इव ॥' 'परागतरुराजीव वातैवंस्ता भटैश्चमूः । परागतमिव क्वापि परागततमम्बरम् ।। 'पातु वो भगवान्विष्णुः सदा नवधनद्युतिः ।
स दानवकुलध्वंसी सदानवरदन्तिहा ॥' 'भवानि शं विधेहि मे भवानिशं कृपापरा।
उपासनानि यजनोऽभवानि शंसति त्वयि ॥ दिवानिशम् ॥' इति । चित्तसरखतीति । चित्तसमुद्रे ॥ अन्तःकरणेति । द्विपतामन्तविधायिना । परागतेति । परा प्रतिपक्षभूता पर्वते तरुपतिरिव । अत्र च व्यतिकारपरागेण रणरेणुना व्याप्तं गगनं परागतमिव न जाने क गतमित्यर्थः ।। सदेति । सर्वदा । स इति विष्णुः । समदस्य कुवलयापीडाख्यस्य वरदन्तिनो हन्ता । भवानीति। हे गौरि, शं सुखम् । अनिशमनवरतम् । न विद्यते जन्म येभ्यस्तान्यभवानि ॥
१. रुद्रटालंकारव्याख्यायां तु-'अवान् अगच्छन् । कम् । अलसं निष्क्रिय जनम्' इत्येवमुपलभ्यते. २. 'अन्तकरण' इति स्यात्,
१. 'अन्तकरेणेति' स्यात्.