________________
काव्यानुशासनम् ।
प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरिव स्फाराभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किंचित्कुञ्चितलोचनाभिरसकृद्माताः कदम्बानिलाः ॥' अत्राथे'आच्छिच प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यत्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् । हे मातः परिचुम्वितं नयनयोयस्तं हृदि स्थापितं सीमन्ते निहितं कथं. चन ततः कर्णावतंसीकृतम् ॥' यदाह-'मूलैक्यं यत्र भवेत्परिकरवन्धस्तु दूरतोऽनेकः । तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥' यथोत्तरं चामीषां चतुर्णामपि प्राधान्यम् । पदोपजीवनं यथा-'दूराकृष्टशिलीमुखव्यतिकरानो किं 'किरातानिमानाराध्यावृतपीतलोहितमुखान्कि वा पलाशानपि । पान्थाः केसरिणं न पश्यत पुरोऽप्येनं वसन्तं वने मूढा रक्षत जीवितानि शरणं यात प्रियां देवताम् ॥ यथा च-'मा गाः पान्थ प्रियां मुक्त्वा दूराकृष्टशिलीमुखम् । स्थितं पन्थानमावृत्य किं किरातं न पश्यसि ॥' पादोपजीवनं यथा-'गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त(त्व)रा द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् । संसारे घटिकाप्रवाहविगलद्धारासमे जीविते को जानाति पुनस्त्वया लह मम स्याद्वान वा संगमः॥ यथा च-'हंहो स्निग्धसखे विवेक बहुभिः प्राप्तोऽसि पुण्यैर्मया गन्तव्यं कतिचिनानि भवता नास्मत्सकाशात्कचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥' पादद्वयोपजीवनं यथा-तत्तावदेव शशिनः स्फुरितं महीयो यावन्न तिग्मरुचिमण्डलमभ्युदेति । अभ्युद्गते तुहिनधामनिधौ तु तस्मिन्निन्दोः सिताभ्रशकलस्य च को विशेषः ॥' यथा च–'तत्तावदेव शशिनः स्फुरितं महीयो यावन्न किंचिदपि गौरितरं हसन्ति । ताभिः पुनर्विहसिताननपङ्कजाभिरिन्दोः सिताभ्रशकलस्य च को विशेषः॥' पादत्रयोपजीवनं यथा-'अरण्ये निर्जने रात्रावन्तर्वेश्मनि 'साहसे । न्यासापह्नवने चैव दिव्या संभवति क्रिया ॥' यथा चोत्तराधै—तन्वङ्गी यदि लभ्येत दिव्या संभवति क्रिया ॥' पादचतुष्टयोपजीवने तुः परिपूर्ण चौर्यमेवेति न तनिर्दिश्यते ॥ आदिग्रहणात्पदैकदेशोपजीवनम् । यथा-'नाश्चय यदनार्याप्तावस्तप्रीतिरयं मयि । मांसोपयोगं कुर्वीत कथं क्षुद्रं हितो जनः ॥' यथा च--'कोपान्मानिनि किं स्फुरत्यतितरां शोभाधरस्तेऽधरः किं वा चुम्बनकारणाद्दयि तनोवायोर्विकारादयम् । तत्त्वं शुक्रसुगन्धिमाहितरसं (स्निग्धं भजखादरान्मुग्धे सांसरसं ब्रुवनिति तया गाढं समालिङ्गितः ॥' उत्तयुपजीवनं यथा-'ऊरुद्वन्द्वं सरसकदलीकाण्डसब्रह्मचारी' इति । यथा च-ऊरुद्वयं कदलकन्दलयोः सवंशश्रोणिः सि(शि)लाफलकसोदरसंनिवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः । उक्तयोर्यथान्तरसंक्रान्ता न प्रत्यभिज्ञायते स्वदत्ते च (१) ॥ नन्विदमुपदेश्यमेव न भवति । यदित्थं कथयन्ति- 'पुंसः कालातिपातेन चौर्यमन्यद्विशीर्यते । अपि पुत्रेषु पौत्रेषु