________________
२०६
काव्यमाला।
पञ्चमोऽध्यायः। 'शब्दार्थों सालंकारौ काव्यम्' इत्युक्तम् । तत्रालंकाराणाम् 'अगाश्रिता अलंकाराः' इति सामान्यलक्षणमुक्तम् । अथ विशेषलक्षणस्यावसरः । तत्रापि शब्दालंकाराणां वण्णां तावदाह
व्यञ्जनस्यावृत्तिरनुप्रासः।
व्यञ्जनस्येति जातावेकवचनम् । तेनैकस्यानेकस्य वा व्यञ्जनस्यावृत्तिः। पुनः पुनर्निबन्धो रसायनुगतः प्रकृष्टोऽदूरान्तरितो न्यासोऽनुप्रासः । तत्रैकस्य सकृदावृत्तौ न किंचिद्वैचित्र्यमर्थादसकृदावृत्तिर्लभ्यते । अनेकस्य । तु सकृदसकृच्च ।
तत्रैकस्यासकृदावृत्तिर्यथा'अनझरङ्गप्रतिमं तदङ्गं भङ्गीभिरङ्गीकृतमानताङ्गयाः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि । अनेकस्य सकृदावृत्तिर्यथा
'वतोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी ।
दर्तो कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥ रुरिन्दन्दीत्यादेरनेकस्य सकृदावृत्तिः । बन्धाश्रयेण न दीर्घसमासरचना । अन्यथा तु कामचारः । संदानितकादिषु विकटनिवन्धौचित्यान्मध्यमसमासादीर्घसमासे एव रचने । प्रवन्धाश्रितेषु तु मुक्तकादिषु यथोक्तप्रबन्धविशेषौचित्यमेवानुसतव्यम् । पर्यायवन्धेषु पुनरसमासामध्यमसमासे एव । कदाचिद्रौद्रादिविषये दीर्घसमासायामपि संघटनायां परुषा ग्राम्या च वृत्तिः परिहर्तव्या । परिकथायां कामचारः । तत्रेतिवृत्तमानोपन्यासेनात्यन्तं . रसवन्धा(?)भिनिवेशते । खण्डकथासकलकथयोस्तु प्राकृतसिद्धयोः कुलकादिनिवन्धनभूयस्त्वाद्दीर्घसमास...... योरपि न विरोधः । वृत्तौचित्यं च यथारसमनुसतव्यम् । सर्गवन्धे तु रसतात्पर्य यथारसमौचित्यम् । अन्यथा तु कामचारः । द्वयोरपि मार्गयोः सर्गवन्धविधायिनां दर्शनादसतात्पर्य साधीय इति ॥
इत्याचार्यश्रीहेमचन्द्रविरचिते विवेके चतुर्थोऽध्यायः ।
१. 'षट्' टीकासंमत:१. 'निविशते' इति स्यात्.
-
-