SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ ५ अध्यायः काव्यानुशासनम् । २०७ यथा वा'नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन । चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमनौ ।' अत्र द्वयोयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः । यथा वा-'धूसरितसरिति-' इति । अनेकस्यासकृदावृत्तिर्यथा'सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि क्षामक्ष्मारुहि मन्दमुन्मधुलिहि खच्छन्दकुन्दद्रुहि । शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥' अत्र रुधीत्यादेः। तात्पर्य मात्रभेदिनो नाम्नः पदस्य वा लाटानाम् । शब्दार्थयोरभेदेऽपि अन्वयमात्रभेदिनो नाम्नः पदस्य वा एकस्यानेकस्य वा सकृदसकृच्चावृत्तिाटानां संबन्धिनी लाटजनवल्लभोऽनुप्रासः। तत्रैकस्य नाम्नः सकृदावृत्तिर्यथा'स एष भुवनत्रयप्रथितसंयमः शंकरो बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं करेण परिताडयञ्जयति जातहासः स्मरः ॥' अत्र करेति नामः। असकृद्यथा'दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशखपि श्रुतम् । दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥' अत्र दुशेति नामः । अनेकस्य सकृद्यथा--'जयति क्षुण्णतिमिरः-' इति । .
SR No.010673
Book TitleKavyanushasanam Satikam
Original Sutra AuthorN/A
AuthorKashinath Sharma
PublisherKashinath Sharma
Publication Year1901
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy