________________
५ अध्यायः
काव्यानुशासनम् ।
२०७
यथा वा'नितम्बगुर्वी गुरुणा प्रयुक्ता वधूर्विधातृप्रतिमेन तेन ।
चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमनौ ।' अत्र द्वयोयोस्त्रयाणां त्रयाणां च व्यञ्जनानां सकृदावृत्तिः । यथा वा-'धूसरितसरिति-' इति । अनेकस्यासकृदावृत्तिर्यथा'सर्वाशारुधि दग्धवीरुधि सदा सारङ्गबद्धक्रुधि
क्षामक्ष्मारुहि मन्दमुन्मधुलिहि खच्छन्दकुन्दद्रुहि । शुष्यत्स्रोतसि तप्तभूरिरजसि ज्वालायमानाम्भसि
ग्रीष्मे मासि ततार्कतेजसि कथं पान्थ व्रजञ्जीवसि ॥' अत्र रुधीत्यादेः। तात्पर्य मात्रभेदिनो नाम्नः पदस्य वा लाटानाम् ।
शब्दार्थयोरभेदेऽपि अन्वयमात्रभेदिनो नाम्नः पदस्य वा एकस्यानेकस्य वा सकृदसकृच्चावृत्तिाटानां संबन्धिनी लाटजनवल्लभोऽनुप्रासः। तत्रैकस्य नाम्नः सकृदावृत्तिर्यथा'स एष भुवनत्रयप्रथितसंयमः शंकरो
बिभर्ति वपुषाधुना विरहकातरः कामिनीम् । अनेन किल निर्जिता वयमिति प्रियायाः करं
करेण परिताडयञ्जयति जातहासः स्मरः ॥' अत्र करेति नामः। असकृद्यथा'दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशखपि श्रुतम् ।
दशपूर्वरथं यमाख्यया दशकण्ठारिगुरुं विदुर्बुधाः ॥' अत्र दुशेति नामः । अनेकस्य सकृद्यथा--'जयति क्षुण्णतिमिरः-' इति । .