________________
काव्यमाला ।
वर्गा टठडढरहिता वर्गाः, हस्वान्तरितौ च रेफणकारौ। असमासः इति समासाभावोऽल्पसमासता वा, मृद्वी च रचना । तत्र माधुर्ये माधुर्यस्य व्यञ्जिकेत्यर्थः । यथा
'शिञ्जानम मञ्जीराश्चारुकाञ्चनकाञ्चयः ।।
कङ्कणाङ्कभुजा भान्ति जितानङ्ग तवाङ्गनाः ॥ 'दारुणरणे रणन्तं करिदारुणकारणं कृपाणं ते ।
रमणकृते रणरणकी पश्यति तरुणीजनो दिव्यः ॥' - न पुनरेवं यथा
'अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलिकण्ठि माम् ।
कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥ .. . अत्र शृङ्गारप्रतिकूला वर्णाः । 'बाले मालेयमुच्चैर्न भवति गगनव्यापिनी नीरदानां
किं त्वं पक्ष्मान्तवान्तैर्मलिनयसि मुधा वक्रमथुप्रवाहैः । एषा प्रोद्वत्तमत्तद्विपकटकषणक्षुण्णवन्ध्योपलाभा
दावानेव्योंनि लग्ना मलिनयति दिशां मण्डलं धूमलेखा ॥' अत्र दीर्घसमासः परुषरचना च विप्रलम्भशृङ्गारे विरुद्धा । ओजसो लक्षणमाहदीप्तिहेतुरोजो वीरवीभत्सरौद्रेषु क्रमेणाधिकम् ।
दीप्तिसँज्ज्वलिता। चित्तस्य विस्तार इति यावत् । क्रमेणेति वीराबीभत्से ततोऽपि रौद्रे । तेषामङ्गेऽद्भुते च सातिशयमोजः ।
योर्विकासहेतुतया ओजोऽप्यस्ति । तथापि शृङ्गाराङ्गतया माधुर्यमेव प्रकृष्टं प्रतीयत इत्यर्थः ॥ न पुनरेवमिति । अयं भावः-यथान्यैः प्रतिकूलवर्णलक्षणो दोष उक्तस्तथा न वाच्य एतगुणविपर्ययेणैव खीकृतत्वात् ॥वर्णा इति । समासरचनयो
१. 'दारण' इति भवेत्. २. 'कण्ठिनाम्' इति वाग्भट्टकाव्यानुशासने. ३. 'रुज्ज्वलता' इति भवेत्.