________________
४ अध्यायः ]
काव्यानुशासनम् ।
-
तत्र माधुर्यस्य लक्षणमाहद्रुतिहेतुर्माधुर्य शृङ्गारे |
द्रुतिरार्द्रता गलितत्वमिव चेतसः । शृङ्गारेऽर्थात्संभोगे । शृङ्गारस्य च ये हास्याद्भुतादयो रसा अङ्गानि तेषामपि माधुर्यं गुणः । शान्तकरुणविप्रलम्भेषु सातिशयम् । सातिशयमिति अत्यन्तद्भुतिहेतुत्वात् ।
एतद्व्यञ्जकानाह
२०१
तत्र निजान्त्याक्रान्ता अटवर्गा वर्गा ह्रस्वान्तरितौ रणावसमासो मृदुरचना च ।
निजेन निजवर्गसंबन्धिनो.......ङञणनमलक्षणेन शिरस्याक्रान्ता अट
स्यतु । विस्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पत्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ विषमवृत्तेष्वौदार्य यथा - 'निरवधि निराश्रयं च-' इति । सोऽयमनवगाहितप्रयोगाणां विभागक्रमः । तथा हि । स्रग्धरादिष्वनोजोऽपि यथा'शंभो केयं स्थिता ते शिरसि शशिकला किं नु नामैतदस्या नामैवास्यास्तदेतत्परि चितमपि ते विस्मृतं कस्य हेतोः । नारीं पृच्छामि नेन्दुं कथयतु विजया न प्रमाणं यदीन्दुर्देव्या निह्नोतुमिच्छोरिति सुरसरितं शाव्यमव्याद्विभोर्वः ॥ इन्द्रवज्रादिष्वप्रसादो यथा— 'विविच्य बाधाः प्रभवन्ति यत्र न तत्र मिथ्यामतयश्चरन्ति । संसारमो - हस्त्वयमन्य एव दिमोहवत्तत्त्वधिया सहास्ते ॥ मन्दाक्रान्तादिष्वमाधुर्य यथा - 'सर्वप्राणप्रगुण मघवन्मुक्तमाहत्य वक्षस्तत्संघाद्विघटितवृहत्खण्डमुचण्डरोचिः । एवं वेगाकुलिशमकरोद्व्योमविद्युत्सहस्रैर्भर्तुवऋज्वलन कपिशास्ते च रोषादृहासाः ॥' शार्दूलादिष्वसाम्यं यथा --- ' अज्ञानाद्य दिवाधिपत्यरभसात्' इति ॥ विषमवृत्तेष्वनौदार्य यथा— 'अयमहिमरुचिर्भजन्प्रतीचीं कुपितबलीमुखतुण्डताम्रविम्वः । जलनिधिमकरीभिरीक्ष्यते द्राक् नवरुधिरारुणमांसपिण्डलोभात् ॥ तदेवं यथान्यैर्गुणानां लक्षणमभिहितं तथा न वाच्यम् । यथायोगं लक्षणव्यभिचाराद्विवक्षितगुणेष्वन्तर्भावाद्दोषपरिहारेण स्वीकृतत्वाच्चेति ॥ द्रुतिरिति । द्रुतिहेतुत्वं माधुर्यस्य लक्षणं न तुः श्रव्यत्वम् । ओजःप्रसादयोरपि श्रव्यत्वात् । तेन 'श्रव्यत्वं नातिसमस्तार्थशब्दं मधुरमिष्यते' इति माधुर्यलक्षणत्वेन श्रव्यत्वं यद्भामहेनोक्तं तन्त्र युक्तमित्यर्थः ॥ अर्थादिति । यद्यपि संभोगविप्रलम्भोभयरूपः शृङ्गारः तथापि गोवलीवर्दन्यायेनानन्तरविप्रलम्भप्रयोगसामर्थ्यात् । शृङ्गारः संभोग इत्युक्तः ॥ अङ्गानीति । यद्यपि हास्याद्भुत
१. ' अन्त्येन' इति त्रुटितं भवेत्.
२६