________________
२००
काव्यमाला।
भरतः । यथा---'ददृशुभरदेशस्थां सीतां वल्कलधारिणीम् । अङ्गदाहादनङ्गस्य रति प्रवजितामिव ॥' तदिदं माधुर्यसाधारणमिति वामनीयाः । तस्मात्-'औज्ज्वल्यं कान्तिः'। यदभावे पुराणी बन्धच्छायेयमिति व्यपदिशन्ति । यथा-'स्त्रीणां केतकगर्भपाण्डुसुभगच्छन्दावदातप्रभे मन्दं कुड्मलिताः कपोलफलके लावण्यनिष्पन्दिनि । अन्यां कामपि कामिनीयककलामातन्वते नूतनां शीतांशोसिकन्दकन्दलशिखामुग्धश्रियो रश्मयः॥' ओजोऽप्योज्ज्वल्ययोगात्तर्हि कान्तिः । तस्मालोकसीमानतिक्रमः कान्तिरिति दण्डी । सा च द्विधा वार्तावर्णनयोः । तत्रोपचारवचनं वार्ता । प्रशंसावचनं वर्णना। वार्ता यथा-'एते वयममी दाराः कन्येयं कुलजीवितम्। ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ।' वर्णना यथा-'तदाननं निर्जितचन्द्र कान्ति कन्दर्पदेवायतनं मनोज्ञम् । प्रदक्षिणीकर्तुमितः प्रवृत्ते विलोचने मुग्धविलोचनायाः ॥' लोकसीमानतिक्रमः पुनरकान्तिः । तत्र वार्ता यथा--'मम दृष्टस्य राजेन्द्र तव दीर्पण चक्षुषा । चरणद्वितयस्याग्रे नित्यं लुठति चन्द्रमाः॥' वर्णना यथा-वदनस्य तवेणाक्षि लक्ष्यते पुरतः शशी। पिण्डीकृतेन बहुना कज्जलेनेव निर्मितः॥'सेयमतिशयोक्तेर्यन्त्रणा न पुनर्गुणान्तरमिति । अर्थगुणस्तु 'दीप्तरसवं (पुनः) कान्तिः' इति वामनः । थथा-'प्रेयान्सायमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटलसन्नीवीनिबन्धं धृतो धावित्वैव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥' रौद्रादयो दीप्ता रसास्ततोऽन्ये तु शृङ्गारादयस्तद्विपरीतास्तनिबन्धनमकान्तिस्तर्हि स्यात् । अथ वा व्यङ्ग्यं रसादिस्वरूपनिरूपणेनैव कान्तिः खीकृतेति ॥ ओजःप्रसादमधुरिमाणः साम्यमौदार्य च पञ्चेत्यपरे । तथा हि । यददर्शिविच्छेदं पठ. तामोजः, विच्छिद्य पदानि पठतां प्रसादः, आरोहावरोहतरङ्गिणि पाठे माधुर्यम् , ससौष्ठवमेव स्थानं पठतामौदार्यम् , अनुच्चनीचं पठतां साम्यमिति ॥ तदिदमलीकं कल्पनातन्त्रम् यद्विषयविभागेन पाठनियमः स कथं गुणनिमित्तमिति छन्दोविशेषनिवेश्या गुणसंपत्तिरिति केचित् । तथा हि । स्रग्धरादिष्वोजः । यथा-'ताम्यत्यामजमजन्मणिममृणफणाचक्रवाले फणीन्द्रे यत्सेनोद्दामहेलाभरचलितमहाशैलकीलां बभार । कृच्छत्पातालमूलाबिलबहलनिरालम्बजम्बालनिष्ठः पृष्ठाश्लीलप्रतिष्ठामवनिमवनमन्कर्परः कूर्मराजः ॥' इन्द्रवज्रोपेन्द्रवज्रा दिषु प्रसादो यथा-'यथा यथा सापदमङ्गकेषु प्रमोदि. लक्ष्म्या निदधे मदस्य । तथा तथा कार्मुकमाततज्यं प्रसूनधन्वाकलयांचकार ॥' मन्दाक्रान्तादिषु माधुर्य यथा-'किं व्यापारैः-' इति ॥ शार्दूलादिषु समता यथा'गाहन्तां महिषा निपानस लिलं शृङ्गैर्मुहुस्ताडितं छायावद्ध कदम्बकं मृगकुलं रोमन्थमभ्य
१. 'यन्मनःश्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्ति कवयो विदुः ॥' इत्येवमुपलभ्यते. २. 'च्छेदा' स्यात्. ३. 'कामनीयक' स्यात्. ४. 'सीमातिक्रमः' स्यात्. ५. 'नितम्ब' वामनसूत्रवृत्तौ. ६. 'कृच्छात्' स्यात्. ७. 'नमत्कर्परः' स्यात्..