________________
४ अध्यायः काव्यानुशासनम् ।
२०३ एतयञ्जकानाह---
आद्यतृतीयाक्रान्तौ द्वितीयतुरों युक्तो रेफस्तुल्यश्च टवर्गशषा वृत्तिदैर्घ्यमुद्धतो गुम्फश्चात्र ।
आद्येन द्वितीयस्तृतीयेन चतुर्थ आक्रान्तो वर्णस्तथाध उपरि उमयत्र वा येनकेनचित्संयुक्तो रेफस्तुल्यश्च वर्णों वर्णेन युक्तस्तथा. टवर्गोऽर्थात् णकारवर्जः, शषौ च, दीर्घसमासः, कठोरा रचना च । अत्र ओजसि । ओजसो व्यक्षिकेत्यर्थः । यथा'मू मुद्वत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा
धौतेशानिप्रसादोपनतजयजगजातमिथ्यामहिनाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धराणां
दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥' ' न पुनरेवं यथा'देशः सोऽयमरातिशोणितजलैर्यसिन्हूदाः पूरिताः .
क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । . तान्येवाहितशस्त्रघसरगुरुण्यस्त्राणि भास्वन्ति नो .
यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ।। अत्र यथोक्तवर्णाभावोऽनुद्धता रचना असमासश्च विरुद्धः । अथ प्रसादलक्षणमाहविकासहेतुः प्रसादः सर्वत्र । विकासः शुष्कन्धनाग्निवत्स्वच्छजलवच्च सहसैव चेतसो व्याप्तिः वत्रेति सर्वेषु रसेषु । - एतब्यञ्जकानाह--
इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः । . श्रुत्यैवार्थप्रतीतिहेतवो वर्णसमासरचनाः । इह प्रसादे । प्रसादस्य व्यञ्जका इत्यर्थः । यथारुपलक्षणमिदम् । माधुौजःप्रसादव्याकेषु च वर्णादिध्वभिहितेषु वृत्तयो रीतयश्चा