________________
३ अध्यायः ] ✓
काव्यानुशासनम् ।
परिवृत्तं सामान्यं विशेषेण । यथा'कल्लोलवेल्लितदृपत्परुषप्रहारै
रत्नान्यमूनि मैकराकर मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाथ
याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥' अत्र 'एकेन किं न विहितो भवतः स नाम' इति सामान्ये वाच्ये
कौस्तुभेनेति विशेष उक्तः ।
१९३
/ परिवृत्तौ विशेषः सामान्येन । यथा
‘श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकै - मन्त्रं तत्रमथ प्रयुज्य हैरतश्चेतोत्पलानां स्मितम् । चन्द्रं चूर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमो दश दिशस्तद्वक्रमुद्राङ्किताः ॥' अत्र ज्योत्स्नामिति विशेषे वाच्ये श्यामामिति सामान्यमुक्तम् । परिवृत्तौ विधिरनुवादेन । यथा
'अरे रामाहस्ताभरण मधुपश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन । सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे
―――
सखेदोऽहं मोहं श्लथय कथय केन्दुवदना ॥' अत्र विधौ वाच्ये विरहिप्राणदमनेति अनुवाद उक्तः । परिवृत्तोऽनुवादो विधिना । यथा-- ✓ ‘प्रयत्नपरिवोधितः स्तुतिभिरद्य शेषे निशामकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाद्य दो: शालिनापैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥' अत्र शयित इत्यनुवादे वाच्ये शेषे इति विधिरुक्तः । प्रयत्नेन परिबो
CONCENTRAT
१. 'मकरालय' प्रकाशे. २. 'नाम' प्रकाशे. ३. 'हरत श्वेतो' प्रकाशे.
२५