________________
१९२
काव्यमाला |
किं प्राणान्न हरन्त्यतिप्रियतमासंजल्पमात्राक्षरैरक्ष्यन्ते किमु मोहमेम हहहा नो वेद्मि का मे गतिः ॥' अत्र ससंदेहालंकारस्त्यक्त्वा त्यक्त्वा पुनरुपात्तो रसपरिपोषाय | परिवृत्तौ विनियोजित नियमानियमौ सामान्यविशेषौ विध्यनुवादौ च
यत्र । तद्भावस्तत्त्वम् ।
तत्र परित्तो नियमोऽनियमेन । यथा'यत्रानुल्लिखितोक्षमेव निखिलं निर्माणमेतद्विधे, रुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घय यत्संपदस्तस्याभासमणीकृताश्मसुम रश्मत्वमेवोचितम् ||'
अत्र ' च्छायामात्र मणीकृताश्मसु मणेस्तस्याश्मतैवोचिता' इति नियमे वाच्ये तस्याभासेत्यनियम उक्तः ।
परिवृत्तौ नियमोsनियमेन । यथा
काम्भोजे सरस्वत्यधिवसति सदा, शोण एवाधरस्ते, बाहुः काकुत्स्थवीर्य स्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्ष्णं,
स्वच्छेऽन्तर्मानसेऽस्मिन्कथमवनिपते तेऽम्बुपानाभिलाषः ॥ अत्र शोण इत्यनियमे वाच्ये शोण एवेति नियम उक्तः ।
ON THE MONEY.
तिनः सदा । आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ । तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥' इत्युक्तनीत्या ज्ञानित्वेन एका भक्तिः । सा नात्र विवक्षिता । अपि त्वार्तत्वादिभिस्त्रिरूपा ॥ अनुल्लिखिताक्षमिति । अनभिव्यक्ताकारम् ॥
इति श्री हेमचन्द्राचार्यविरचिते विवेके तृतीयोऽध्यायः ।
१. 'तार्थमे' प्रकाशे. २. 'वक्राम्भोजं स' प्रकाशे.
१. 'तार्थमे' प्रकाशे.