________________
३ अध्यायः काव्यानुशासनम् ।
१८९ संप्रीणिताः प्रणयिनो विभवैस्ततः किं
___ कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥ ___ अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत रसपोषाय । यदाह
'वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् ।
यत्पदमसकृते तत्पुनरुक्तं न दोषाय ॥' इति । उचितसहचारिभेदो भिन्नसहचरखम् । यथा-1 'श्रुतेन बुद्धिर्व्यसनेन मूर्खता, मदेन नारी, सलिलेन निम्नगा । निशा शशाङ्केन, धृतिः समाधिना, नयेन चालंक्रियते नरेन्द्रता ॥' अत्र श्रुतवुद्धयादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोनिकृष्टयोभिन्नत्वम् । विरुद्धं व्यङ्गचं यस्य तद्भावो विरुद्धव्यङ्गयत्वम् । यथा--
'इदं ते केनोक्तं कथय कमलातङ्कवदने ___ यदेतस्मिन्हेम्मः कटकमिति धत्से खलु धियम् । इदं तदुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा
तव प्रीत्या चक्र करकमलमूले विनिहितम् ॥' अत्र कामस्य चक्र लोकेऽप्रसिद्धम् । 'लग्नं रागावृताङ्गया-' इति । अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते ।। प्रसिद्ध्या विद्याभिश्च विरुद्धत्वम्, तत्र प्रसिद्धिविरुद्धत्वम् । यथा--
'उपपरिसरं गोदावर्याः परित्यजताध्वगाः - सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशयां
___ चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥' अत्र पादाघातेनाशोकस्य पुष्पोद्गम एव कविषु प्रसिद्धो नाङ्करोगमः ।
१. 'संतर्पिता:' प्रकाशे.