________________
काव्यमाला।
अन्न धनुःशब्दादारूढेः प्रतिपत्तिः । 'दोलाविलासेपु विलासिनीनां कर्णावतंसाः कलयन्ति कम्पम् ।'
'लीलाचलच्छ्रवणकुण्डलमापतन्ति ।' 'अपूर्वमधुरामोदप्रमोदितदिशस्ततः ।
आययुभृङ्गमुखराः शिरःशेखरशालिनः ॥' एषु कर्णश्रवणशिरःशब्देभ्यः संनिधानस्य प्रतिपत्तिः ।
'प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः ।
मुक्ताहारेण हसता हसतीव स्तनद्वयम् ॥' अत्र मुक्ताशब्दाच्छुद्धिप्रतीतिः। 'प्रायशः पुष्पमालेव कन्यका कं न लोभयेत् ।' अत्र पुष्पशब्दादुत्कर्षप्रतीतिः । 'त्यज करिकलभ प्रेमबन्धं करिण्याः ।' अत्र करिशब्दत्वात्ताद्रप्यावगतिः । यत्र तु न विशेषप्रतिपत्तिर्यथा-'ज्याबन्धनिष्पन्दभुजेन यस्य' इति, 'अदादिन्द्राय कुण्डले' इति, 'पाण्ड्योऽयमंसार्पितलम्बहारः' इति, 'मालाकार इवारामः' इति, 'लब्धेषु वर्त्मसु सुख कलभाः प्रयान्ति' । इति च, तत्र केवला एव ज्यादिशब्दाः, न च नितम्बकाञ्चयोष्ठकरभादिषु तथा प्रसङ्गः । तेषां कविभिरप्रयुक्तत्वात् । संकेतव्यवहाराभ्यां हि शब्दार्थनिश्चय इति । कचिद्गुणो यथा
'प्राप्ताः श्रियः सकलकामदुधास्ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम् ।
एवान्तर्भावादिति ॥धनुःशब्दादिति । अन्यथा ज्याकिणचिन दोणेत्युक्तेऽनवरतढाकर्षणाहितकिणमण्डितलं दोष्णो न प्रतीयेत । वेष्टयमानेऽप्यमानया न्यया । कृतकिणचिहस्य संभवात् ॥ कर्णेति । विलासनिर्वाहाथै प्रतिनियतवदेशसंनिहितै-- राभरणैः प्रयोजनमिति तदर्थं प्रयुक्तेभ्य इत्यर्थः ॥ मुक्ताशब्दादिति । उत्प्रेक्ष्यमाणस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवलताप्रतिपत्तये साधकतमस्य हारस्य केवलमुक्तालतावेष्टितत्वप्रतीत्यर्थ प्रयुक्तात् ॥ पुष्पशव्दादिति । विदग्धजनमनोविलोभनक्षमकन्यारत्नोपमानभावेन मालाया उपादानादुत्कृष्टपुष्पग्रथितलागमनाय प्रयुक्तादि
१. 'लसता' प्रकाशे.