________________
काव्यानुशासनम् ।
व्येषु महाकविप्रणीतेषु निपुणत्वं तत्त्ववेदित्वं व्युत्पत्तिः लोकादिनिपुणता । संस्कृतप्रतिभा हि तदनतिक्रमेण काव्यमुपनिबध्नाति ॥
शास्त्र नैपुण्यं यथा मुद्राराक्षसनाटके । कामशास्त्र नैपुण्यं यथा - 'अधरे बिन्दुः कण्ठे | मणिमाला कुचयुगे शशतकम् । तव सूचयन्ति सुन्दरि कुसुमायुधशास्त्रपण्डितं रमणम् ॥' योगशास्त्र नैपुण्यं यथा - 'पृथुशास्त्रकथा कन्थारोमन्येण वृथात्र किम् । अन्वेष्टव्यं प्रयत्नेन तत्वज्ञैज्र्ज्योतिरन्तरम् ॥' आदिग्रहणादायुर्वेदशास्त्रनैपुण्यं यथा'अङ्गे चन्दनपङ्कपङ्कजविसच्छेदावलीनां मुहुस्तापः शाप इवैष शोषणपटुः कंस्यः सषी( कस्य नः । श्वासा संवृतसारहाररुचयः संभिन्नपीनांशुकाजातः प्रागनिदान वेदनमहारम्भः स तस्या ज्वरः ॥' ज्योतिःशास्त्र नैपुण्यं यथा - - 'द्यामासीकयतां कलाः कलयतां छायां | समादिन्वतां क्लेशः केवलमङ्गुलीगणयतां मौहूर्तिकानामयम् । धन्या सा रजनी तदेव सुदिनं पुण्यः स एंव क्षणो यत्राज्ञाचरणप्रियानयनयोः सीमानमेति प्रिया ॥' गजलक्षणनैपुण्यं यथा---' कर्णाभ्यर्ण विकीर्णचामरमरुद्विस्तीर्णनिःश्वासवाञ्शङ्खच्छत्र विराजिराज्यविभवद्वेषी निलीनेक्षणः । स्मृत्वा राघवकुञ्जरः प्रियतमामेकाकिनीं कानने संत्यक्तां चिरमुक्तभोगकवलं क्लेशोष्मणा शुष्यति ॥ तुरगशास्त्रनैपुण्यं यथा – 'आवर्त शोभः पृथुसत्त्वराशिः फेनावदातः पवनोरुवेगः । गम्भीरघोषोऽद्रिविमर्दखेदादश्वाकृति कर्तुमिवोद्यतान्धिः ॥' रत्नपरीक्षानैपुण्यं यथा - ' द्वौ वज्रवण जगतीपतीनां सद्भिः प्रदिष्टौ न तु सार्वजन्यौ । यः स्याज्जपाविद्रुमभङ्गशोणो यो वा हरिद्वारससंनिकाशः ॥' धातुवादनैपुण्यं यथा--'नखदलित हरिद्राग्रन्थिगौरे शरीरे स्फुरति विरहजन्मा कोऽप्ययं पाण्डु(भावः । चलवति सति यस्मिन्सार्धमावर्त्य हस्ता रजतमिव मृगाक्ष्याः कल्पितान्यङ्गकानि ॥' द्यूतनैपुण्यं यथा -- ' यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चास्ते । इत्थं नेयौ रजनिदिवसौ तोलयन्द्वाविवाक्षौ काल: काल्या सह बहुकलः क्रीडति प्राणिशारैः ॥ इन्द्रजालनैपुण्यं यथा --- 'एष ब्रह्मा सरोजे | राज निकर कलाशेखरः शंकरोऽयं दोर्भिदैत्यान्तकोऽसौ सधनुरसिगदाचक्रचिद्वैश्चतुर्भिः । एषोऽप्यैरावणस्थ स्त्रिदशपतिरमी देवि देवास्तथान्ये नृत्यन्ति व्योनि चैताश्वलचरणरण'नूपुरा दिव्यनार्यः ॥' चित्रनैपुण्यं यथा - 'अतथ्यान्यपि तथ्यानि दर्शयन्ति विचक्षणाः । समनिनोन्नतानीव चित्रकर्मविदो जनाः ॥ धनुर्वेदनैपुण्यं यथा - 'आर्याशास्त्र - घनौघलाघववती संधानसंबन्धिनी स्थाणुस्थानकसौष्ठवप्रणयिनी चित्रक्रियालंकृतिः । निःस्पन्देन मयातिविस्मयमयी सत्यं स्थितप्रत्यया संहारे खरदूषणत्रिशिरसामेषैव दृष्टा स्थितिः॥' एवमन्यदपि ॥ लोकादिनिपुणता । संस्कृतप्रतिभा हीति । यदाह'न स शब्दो न तद्वाच्यं न स न्यायो न सा कला । जायते यन्न काव्याङ्गमहाभारो
-
--
-
था. १. 'शशी कस्य' इति भवेत्. २. 'द्यामालोकयतां' इति भवेत्. ३. 'समादित्सतां ' यदि भवेत्.