________________
काव्यानुशासनम् ।
'अनणुरणन्मणिमेखलमविरतसिञ्जानमञ्जुमञ्जीरम् | परिसरणमरुणचरणे रणरणक्रमकारणं कुरुते ॥ अत्र वर्णसावर्ण्यमात्रं न पुनर्वाच्यवैचित्र्यकणिका काचिदस्तीत्यपुष्टा
र्थत्वम् ॥
३ अध्यायः ]
पूर्वापरव्याघातो व्याहतत्वम् । यथा-
'जहि शत्रुकुलं कृत्स्नं जय विश्वंभरामिमाम् । न च ते कोऽपि विद्वेष्टा सर्वभूतानुकम्पिनः ॥' अत्र शत्रुवधो विद्वेष्यभावेन व्याहतः ॥ अवैदग्ध्यं ग्राम्यत्वम् । यथा -
✓
'स्वपिति यावदयं निकटे जनः, स्वपिमि तावदहं, किमपैति ते । इति निगद्य शनैरनुमेखलं मम करं खकरेण रुरोध सा ॥' व्रीडादिव्यञ्जकत्वमश्लीलत्वम् । यथाV ' हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथाशु जायते पातो न तथा पुनरुन्नतिः ॥'
एतद्वाक्यं खलेषु प्रयुज्यमानं शेफसि प्रतीतिं जनयति । इहान्वयव्यतिरेकाभ्यामर्थस्यैवाश्लीलत्वं पूर्वत्र तु पदवाक्ययोरिति विवेकः ॥
साकाङ्क्षत्वम् । यथा -
'अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः, प्रत्युत द्रुह्यन्दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया ।
१८५
उत्कर्षं च परस्य, मानयशसोर्विस्रंसनं चात्मनः, स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥' अत्र स्त्रीरत्नमुपेक्षितुमित्याकाङ्क्षति न हि परस्येत्यनेन संबन्धो योग्यः ।
·
यथा च
――――
'गृहीतं येनाशीः परिभवभयान्नोचितमपि,
प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः ।
तोsपि सहृदयैः स्वयमेव तद्विवेकेन परामर्शनीयः ॥ स्वपितीति । निद्राति ॥
१. 'ऽस्य' प्रकाशेः २. 'सी' प्रकाशे.
२४