________________
१८४
काव्यमाला। निर्भयचित्तश्च । माननामिति पूजां निर्बहणं च । अत्र विपरीतार्थकल्पनाविरुद्धत्वेऽपि संध्यर्थविग्रहार्थयोः स्फुटभिन्नार्थत्वेनाभिधानाद्गुणत्वम् ॥
अथार्थदोषाः
कष्टापुष्टव्याहतग्राम्याश्लीलसाकासंदिग्धाक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्ग-यप्रसिद्धिविद्याविरुद्धत्यक्तपुनरातपरिवृत्तनियमानियमविशेषसामान्यविध्यनुवादत्वान्यर्थस्य ।
दोषा इति वर्तते । कष्टादगम्यत्वात्कष्टत्वमर्थस्य । यथा-५ 'सदामध्ये यासाममृतरसनिःस्यन्दसरसं
सरखत्युद्दामा बहति बहुमार्गा परिमलम् । प्रसादं ता एता घेनपरिचयाः के न महतां
महाकाव्य योनि स्फुरितरुचिरा यान्तु रुचयः ॥ यासां कविरुचीनां प्रतिभारूपाणां प्रभाणां मध्ये बहुमार्गा सुकुमारविचित्रमध्यमात्मकत्रिमार्गा सरस्वती भारती परिमलं चमत्कारं वहति, ताः कविरुचयो महाकाव्यव्योनि सर्गबन्धलक्षणे परिचयगताः कथमभिनेयकाव्यवत्प्रसादं यान्तु । तथा यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति, ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥ प्रकृतानुपयोगोऽपुष्टार्थत्वम् । यथा-/
'तमालश्यामलं क्षारमत्यच्छमतिफेनिलम् ।
फालेन लङ्घयामास हनूमानेष सागरम् ॥ अत्र तमालश्यामलादयोऽनुपादानेऽपि प्रकृतमर्थ न बाधन्ते इत्यपुष्टाः । यथा वानुप्रासे
भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि ।
यदि सल्लीलोल्लापिनि गच्छसि तत्कि त्वदीयं मे ॥' १. 'मियममृतनिष्यन्दसुरसा' प्रकाशे. २. 'धनपरिचिताः केन' प्रकाशे. ३. 'स्फुरितमधुरा' प्रकाशे.