________________
१८६
काव्यमाला। परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया
द्विमोक्ष्ये शस्त्र त्वामहमपि यतः खस्ति भवते ॥' यत इति तत इत्यत्रार्थे । अत्र शस्त्रमोचनं हेतुमाकासति । यत्र त्वाकाला नास्ति तत्र न दोषः । यथा'चन्द्रं गता पद्मगुणान्न भुङ्क्ते, पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥
अत्र रात्रौ पद्मस्य संकोचः, दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमिति 'न भुते' इति हेतुं नापेक्षते ॥1/
संशयहेतुत्वं संदिग्धत्वम् । यथा'मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥ अत्र प्रकरणाद्यभावे संदेहः, (शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः)॥ प्रधानस्यार्थस्य पूर्व निर्देशः क्रमस्तदभावोऽक्रमत्वम् । यथा---
'तुरगमथ वा मातङ्गं मे प्रयच्छ मदालसम्-' अत्र मातङ्गस्य प्रानिर्देशो न्याय्यः। यदा तूदारसत्त्वो गुर्वादिर्बलाद्राह्यमाणस्तुरगमित्यादि च वक्ति तदा न दोषः । क्रमानुष्ठानाभावो वाक्रमत्वम् । यथा-- 'कोराविऊण खउरं गामउडो मज्जिऊण जिमिऊण ।
नक्खत्तं तिहिवारे जोइसिओ पुच्छिओ चलिओ ॥ क्वचिदतिशयोक्तौ गुणः । यथा
'पश्चात्पर्यस्य किरणानुदीर्ण चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥'
खपिमीति । कामये ॥ हेतुमाकाकृतीति । तेन निर्हेतुः पृथडा वाच्यः साकला
१. 'कारयित्वा क्षौरं ग्रामवृद्धो मज्जित्वा भुक्त्वा च ।
नक्षत्रं तिथिवारौ ज्योतिषिकं प्रष्टुं चलितः ॥ इति छाया. २. 'जेमिम अ' प्रकाशे.