________________
३ अध्यायः ]
काव्यानुशासनम् ।
१७९
भवतीति प्राधान्येन विवक्षितत्वान्न दत्तेत्यनेन सह समासे कविना विच्छायीकृतम् । प्रत्युदाहरणमेतदेव पूर्ववद्द्रष्टव्यम् । अपादानस्य यथा -- ' ताताजन्मवपुर्विलति वियत्क्रौर्य कृतान्ताधिकं शक्तिः कृत्स्नसुरासुरोष्मशमनी नीता तथोच्चैः पदम् । सर्वे वत्स भवातिशायि निधनं क्षुद्रान्नु यत्तापसात्तेनाहं त्रपया शुचा च विवशः कष्टां दशामा - गतः ॥' अत्र तातादिति क्षुद्रान्नु यत्तापसादिति च ये जन्मनिधनयोरपादानभावेन विशेषणे ते तातस्य [पितामह] पितामहतया महामुनिपुलस्त्यापत्यतया च क्षुद्रतापसस्य च गणनानर्हतया तयोरुत्कर्पापकर्पद्वारेण तद्वतः कुम्भकर्णस्य कामपि कुलीनतां शौर्यापक चादधाने भ्रातुर्दशाननस्य शोकत्रपापावकेन्धनत्वभावेन परिणमत इति प्राधान्येन विवक्षितेन ताभ्यां सह समासे गुणतां गमिते । प्रत्युदाहरणं यथा - अत्रैव 'कौर्य कृतान्ताधिकम्' इति । यथा च ' आसमुद्र क्षितीशानाम्' इति । अधिकरणस्य यथा— 'शैशवेऽभ्यस्त विद्यानां यौवने विषयैपिणाम् । वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम् ॥' अत्र शैशव इत्यादीनि यान्यभ्यस्त विद्यात्वादीनामधिकरणभावेन विशेपणानि तानि तेपामितरान्वय वैलक्षण्यलक्षणमतिशयमादधानानि रघूणां यथौचित्यं नयविनयादिसंपदमुन्मीलयन्तीति प्राधान्येन विवक्षितत्वान्न तैः सह समासे समशीर्षिकां नीतानि । प्रत्युदाहरणं यथा - 'रेणुरक्तविलिप्ताङ्गो विकृतो व्रणभूषितः । कदा दुःप्र. त्यभिज्ञातो भवेयं रणभूषितः ॥' संबन्धस्य यथा - 'द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । इति । यत्समागमप्रार्थनायाः शोचनीयतां गतौ हेतुत्वेनोपात्तायाः संबन्धिद्वारेण विशेषणं तत्तस्यास्तत्र यत्सामर्थ्य तत्सुतरामुपबृंहयति । तस्य सकलामङ्गलनिलयतया निन्दिताचारनिरततया च दर्शनस्पर्शन संभाषणादीनामपि प्रतिषिद्धत्वात् । अतो विधेयार्थतया प्राधान्येन विवक्षितं न विशेष्येण सह समासे ! प्रत्यरीकृतम् । यथा च 'स्कन्दस्य मातुः पयसां रसज्ञः' इति । 'कः क्षमेत तवानुजम्' इति । प्रत्युदाहरणं तु 'किं लोभेन विलङ्घित:-' इति दर्शितमेव । यथा च'जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा । हरिचक्रेण तेनास्य कण्ठे निष्क इवार्पितः ॥' इति । अत्र हि हरेः संवन्धित्वेन चक्रस्य जयाशास्पदत्वमिति हरेरेव प्राधान्यविवक्षा न चक्रमानस्य । तच्च तस्य समासेऽस्तमुपगतम् । विभक्त्यन्वयव्यतिरेकानुविधायिनी हि विशेषणानां विधेयतावगतिः । तत एव चैषां विशेष्ये प्रमाणान्तरसिद्धत्वात्कर्पापकर्पाधायिनां शाब्दे गुणभावेऽव्यार्थ प्राधान्यम् । विशेष्याणां च शाब्दे प्राधान्येऽप्याथों गुणभावोऽप्यनूयमानत्वात् समासे च विभक्तिलोपानोत्कर्पापकर्पावगतिरिति न तन्निबन्धनारसाभिव्यक्तिरिति तदात्मनः काव्यस्येदमविमृष्टविधेयांशत्वं दोषतयोक्तमिति । अव्ययीभावे यथा - ' सा दयितस्य समीपे नावस्थातुं न चलितुमुत्सहते । हीसाध्वसरसविवशा स्पृशति दशां कामपि नवोढा ॥' इत्यत्र दयितस्येति संबन्धितया यत्समीपस्य विशेषणं तत्तस्य सुकृतशतलभ्यतालक्षणमुत्कमादरुद्दीपने पर्यवस्यतीति प्राधान्येन विवक्षितत्वान्नोपदयितमितिवत्समीपार्थ
,
"