________________
१७५ ।
३ अध्यायः] काव्यानुशासनम् ।
उत्पत्स्यते तु मम कोऽपि समानधर्मा
कालो ह्ययं निरवधिविपुला च पृथ्वी ॥' अत्र स कोऽप्युत्पत्स्यते यं प्रति यलो मे सफलो भविष्यतीत्युभयोरपि अर्थादाक्षेपः ॥ एवं च स्थिते तच्छब्दानुपादानेऽत्र साकासत्वम् । न चासावित्यस्य तच्छब्दार्थत्वं युक्तम् । यथा'असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥' अत्र हि न तच्छन्दार्थे प्रतीतिः । प्रतीतो वा--
'यस्य प्रकोपशिखिना परिदीपितोऽभू.
दुत्फुल्लकिंशुकतरुप्रतिमो मनोभूः । योऽसौ जगच्चयलयस्थितिसर्गहेतुः
पायात्स वः शशिकलाकलितावतंसः ॥' अत्र स इति पौनरुक्त्यं स्यात् ।
'नाम कुत्सप्रश्नविपादामपंप्रीतिसंख्यानृतानयसंभावनासु ।' ये केचिदिह प्रवन्धे देशकाले वास्माकमवज्ञां कुर्वन्ति, ते किमपि स्वल्पं किंचिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैप प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात् । लोकोत्तरं यनानन्तीति व्याख्यातं(?)तत्तेपामुपहासाय । कान्प्रति तींत्याह-उत्पत्स्यते विति । सारेतरविभागज उत्पत्स्यते कश्चिदिति संभाव्यते । एवमिति । तथा हि-सर्वेषामेव तावत्समासानां प्रायेण विशेषणविशेष्याभिधायिपदोपरचितशरीरत्वं नाम सामान्य लक्षणमाचक्षते । इतरथा तेषां समर्थतानुपपत्तेः । स च विशेपणविशेष्यभावो द्विधैव संभवतिसमानाधिकरणो व्यधिकरणश्चेति । तत्राद्यः कर्मधारयस्य विषयः । यत्र तु द्वे बहूनि वा पदान्यन्यस्य पदस्याथै विशेपणभावं भजन्ति सा बहुव्रीहेः सरणिः । तत्रैव यदा संख्यायाः प्रतिपेधस्य च विशेषणभावो भवेत्तदा द्विगोर्नसमासस्य च गोचरः। द्वितीयः प्रकारः कारकाणां संवन्धस्य च विशेषणत्वाद्वहुविधः स तत्पुरुषस्य पन्थाः । तत्रापि यदाव्ययार्थस्य विशेषणता स्यात्तदाव्ययीभावस्य परामर्शः। तदेवं समासानां विशेष
१. 'तेऽस्ति' इति मालतीमाधव-काव्यप्रकाशयोः २. 'योऽसौ कुत्र चम-' इत्युदाहृतश्लोक इति. ३. 'ब्दार्थप्रतीतिः' प्रकाशे. . .. १. 'ये जानन्ति' इति स्यात्.