________________
१७४
काव्यमाला। दविधेयार्थविषयत्वेनेष्टत्वात्, तयोश्च परस्परापेक्षया संबन्धस्य नित्यत्वात् । अत एवाहुः-'यत्तदोनित्यमभिसंबन्धः' इति । स चायमनयोरुपक्रमो द्विविधः-शब्दश्वार्थश्चेति । तयोरुभयोरुपादाने सति शाब्दो यथा___'यदुवाच न तन्मिथ्या यद्ददौ न जहार तत् ।' तथा च-- 'स दुर्मतिः श्रेयसि यस्य नादरः स पूज्यकर्मा सुहृदां शृणोति यः ।' इति ।
एकतरस्योपादाने सत्यार्थः, तदितरस्यार्थसामर्थेनाक्षेपात् ।।
तत्र तृदः केवलस्योपादाने आर्थः प्रसिद्धानुभूतप्रक्रान्तविषयतया त्रिविधः।
तत्र प्रसिद्धार्थविषयो यथा-'द्वयं गतम्-' इत्यादि । अनुभूतविषयो यथा-'ते लोचने प्रतिदिशं विधुरे क्षिपन्ती' इति । प्रक्रान्तविषयो यथा--
'कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम् ।
अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥' यदः पुनरुत्तरवाक्यार्थगतत्वेनैवोपात्तस्यार्थसंबन्धः संभवति, पूर्ववाक्यगतस्य तच्छब्दस्यार्थादाक्षेपात् । यथा-- 'साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके ।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥ प्रागुपात्तस्य यच्छब्दस्य तच्छब्दोपादानं विना साकासतैव । यथात्रैव श्लोके आद्यपादयोर्विपर्यये। क्वचिदनुपात्तमपि द्वयं सामर्थ्याद्गम्यते । यथा
ये नाम केचिदिह नः प्रथयन्त्यवज्ञां
जानन्ति ते किमपि तान्प्रति नैष यनः । वीनिवसनमिति) ॥ ये नाम केचिदिति । नामशब्दोऽक्षमायाम् । यदुक्तम्