________________
१६४
काव्यमाला। । मञ्जीरादिषु रणितप्रायं, पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रभृति ॥
दृष्ट्वा प्रयुज्यमानानेवंप्रायांस्तथा प्रयुञ्जीत । । अन्यत्रैतेऽनुचिताः शब्दार्थत्वे समानेऽपि ॥' क्वचिद्गुणो यथा'आशुलम्बितवतीष्टकरागैर्नोविमर्धमुकुलीकृतदृष्ट्या । रक्तवैणिकहताधरतनू(?)मण्डलक्वणितचारु चुकूजे ॥'
अत्र कूजितस्य पक्षिषु प्रसिद्धत्वेऽपि कामशास्त्रे प्रसिद्धत्वाद्गुणः । यथा वा उपमायाम्'पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥'
अत्र नागयूथेन धर्मिणा साम्यं तमसो वक्तुमभिमतं कवेर्न तद्धर्मेण मलिनत्वमात्रेण, मृगपतौ पतिते तस्यैव निःप्रतिपक्षतया स्वेच्छाविहारोपपत्तेः न तद्वन्मलिनानां तमसाम्, पतङ्गस्य मृगपतिरूपणावैयर्थ्यप्रसङ्गात् । न च तत्साम्यं सुन्दरहारिसदृशसुभगसंनिभादिशब्दा इव मलिनादिशब्दाः शक्नुवन्ति वक्तुम् इत्यवाचकत्वम् । यथा वा उत्प्रेक्षायाम्---
'उद्ययौ दीर्घिकागभन्मुकुलं मेचकोत्पलम् ।
नारीलोचनचातुर्यशङ्कासंकुचितं यथा ॥' क्षते।' इत्यादावपि द्रष्टव्यम् ॥ मञ्जीरादीति । आदिग्रहणं रशनाघण्टाभ्रमराद्यर्थम् । प्रायग्रहणं सदृशार्थवृत्तिकणिसिञ्जिगुञ्जीत्याद्यर्थम् । प्रभृतिग्रहणं वेश्येत्याद्यर्थम् । पुनरादिग्रहणं सिंहमृगाद्यर्थम् । प्रायग्रहणमपि ध्वनत्याद्यर्थम् । एवंप्रायानिति । ये शस्त्रसामान्येन पैच्यन्ते, अथ च विशेष एव दृश्यन्ते तानित्यर्थः । तद्यथा-हेषति। रश्वेषु, भणतिः पुरुषेषु, कणतिः पीडितेषु, वातिर्वायो, न त्वन्यत्र । न हि भवति
१. "निष्प्रति' स्यात्. १. 'शिक्षि' स्यात्. २. 'तिरश्चां रुतवाशिते' इत्यभिधानात् 'वाशिताद्यर्थम्' स्यात्. ३. 'शाने स्यात्. ४. 'पठ्यन्ते' स्यात.
-