________________
३ अध्यायः
काव्यानुशासनम् । . - अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठवाधां
वद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥' अत्र विजित इत्यत्रार्थे विजेय इत्यवाचकः । यथा च'महाप्रलयमारुतक्षुभितपुष्करावर्तक
प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः
___ कुतोऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥' अत्र रवो मण्डूकादिपु प्रसिद्धो, न तूक्तविशेषणे सिंहनादे इत्यवाचकः । तथा च
त्यनेन संदिग्धवस्यासमर्थत्वदोपेऽन्तर्भावमाह-मण्डूकादिषु प्रसिद्ध इति । मण्डू कादीनां शब्दो रवोऽभिधीयत इत्यर्थः ॥ यथा च–'यमिन्द्रशब्दार्थनिसूदनं हरेहिरण्यपूर्व कशिपुं प्रचक्षते ।' अत्र हिरण्यकशिपुमिति वक्तव्ये हिरण्यपूर्व कशिपुमित्यवाचकम् । यतोऽत्र हिरण्यशब्दः कशिपुशव्दश्चाभिधेयप्रधानौ वा स्याताम् , खरूपमात्रप्र- . धानी वा । तत्र न तावदभिधेयप्रधानावनभ्युपगमात् । अर्थस्यासमुच्चयात् । नापि खरूपप्रधानौ, न ह्येवमसुरविशेषस्य हिरण्यकशिपोरभिधानानुकारः प्रख्यानक्रियाकर्मभा. वेनाभिहितो भवति । द्विविधो हि शब्दानुकारः । शाब्दत्वार्थत्वभेदात् । तत्रेतिना व्यवच्छेदे शाब्दः प्रसिद्ध एव । अर्थादवच्छेदावगतावार्थः । यथा-'महदपि परदुःखं शीतलं सम्यगाहुः ।' इह चायमर्थोऽनुकार इति नानावच्छेदात् । केवलं यत्तस्याभिधानमनुकार्य तनानुकृतम् । यच्चानुकृतं तत्तस्याभिधानमेव न भवति । लोके हि हिरण्यक शिपुरिति तस्याख्या न हिरण्यपूर्वः कशिपुरित्यतः तस्या वाचकम् ॥ यथा वा-'क्षुण्णं, यदन्तःकरणेन वृक्षाः फलन्ति कल्पोपपदास्तदेव ।' इत्यत्र कल्पवृक्षा इति वक्तव्ये कल्पोपपदा वृक्षा इत्यवाचकम् । यतो विशेषणमिदमभिधानखरूपविषयमेवावकल्पते । नाभिधेयविषयम् , सोपपदत्व निरुपपदत्वयोरभिधानधर्मत्वात् । न चेतने विशेषितेन किंचित्प्रयोजनम् । अभिधानमात्रादनभिमतार्थसिद्धेः । अभिधेयविषयत्वे च तत्सिद्धिभवेत् , किं तु न तत्र यथोक्तविशेषणसंवन्धः संगच्छते । यत्र च संगच्छते न ततोऽभिमतार्थसिद्धिरिति अवाचकत्वादसमर्थमेवेति । तस्माद्वरमयमन पाठः श्रेष्ठः-'क्षुण्णं यदन्तःकरणेन नाम तदेव कल्पद्रुमकाः फलन्ति । अस्मिंश्च पाठे क्षुण्णस्यार्थस्य कल्पदुमाणां वावगतौ गुणान्तरलाभः । एवम् 'दशपूर्वरथं .यमाख्यया दशकण्ठारिगुरुं प्रच