________________
काव्यमाला।
वाक्यस्य यथा. .
'तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः ।।
दृढभूमिः प्रियप्राप्तौ यत्नः सफलितः संखे ॥ अनाधिमात्रोपायादयः शब्दा योगशास्त्रे प्रसिद्धाः। . क्वचिद्गुणो यथा
'अस्माकमद्य हेमन्ते देवाल्पत्वेन वाससः ।
अकितीव यजादीनां दुर्लभं संप्रसारणम् ॥' अत्र प्रतिपाद्यप्रतिपादकयोस्तज्ज्ञतायां गुणः । अत्र ब्रीडाजुगुप्सामङ्गलव्यञ्जकत्वेनाश्लीलत्वं त्रेधा ।। तत्र पदस्य यथा
'साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते ।
तस्य धीशालिनः कोऽन्यः सहेतारालितां ध्रुवम् ॥' 'लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूततयाथ वा नतिमृते तेनानिशं चुम्बिता ॥' 'मृदुपवनविभिन्नो मत्प्रियाया विनाशा
घनरुचिरकलापो निःसपनोऽस्य जातः । .
वा शशियुक्तं शिर आहुर्नाम च हर इति । अन्धकाख्यो दैत्यः ॥ तस्याधिमात्रोपायस्येति। "तथा हि नव योगिनो भवन्ति । मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र । मृदूपायस्त्रिविधः-मृदुसंवेगः, मध्यसंवेगः, तीव्रसंवेग इति । एवमितरावपि । तत्राधिमात्रोपायानां "तीसंवेगानामासन्नः" समाधिलाभः समाधिफलं च भवति ॥" "संपिपादयिषया चित्तवृत्तिनिरोधसाधनानुष्ठानं योऽभ्यासः “सं दीर्घकालनैरन्तर्येण सत्कारासेवितो
१. 'ऽद्य' का० प्र०.
१. 'ते खलु नवयोगिनो मृदुमध्याधिमात्रोपाया भवन्ति' इति पातालभाष्ये पाठः. २. 'इदं सूत्रम् । शेषं भाष्यम्' इति वाचस्पत्यम्. ३. इदं पातञ्जलसूत्रं समाधिपादे चतुर्दशम् । शेष भाष्यम्.