________________
३ अध्यायः] काव्यानुशासनम् ।
रतिविलुलितवन्धे केशपाशे सुकेश्याः
___ सति कुसुमसनाथे कं हरेदेष वहीं ॥' एषु साधनवायुविनाशशब्दा व्रीडादिव्यञ्जकाः । वाक्यस्य यथा
'भूपतेरुपसर्पन्ती कम्पना वामलोचना ।
तत्तत्प्रहणनोत्साहवती मोहनमादधौ ॥' कम्पना सेना, वामं शत्रु प्रति विरुद्धं वल्गु च । अत्रोपसर्पणप्रहणनमोहनशब्दा ब्रीडादायित्वादश्लीलाः ।।
तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्ग च भुञ्जते ।
इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥' . अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः ।
'पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे ।
भवति सपदि पावकान्वये हृदयमशेपितशोकशल्यकम् ॥ पावकेन पवित्रेणाग्निना च । अत्र पितुर्ग्रहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् ।
कचिद्गुणो यथा-- सुरतगोष्ठयां 'यथैः पदैः पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रस्थितिः।
'करिहस्तेन संबाधे प्रविश्यान्तर्विलोलिते ।
उपसर्पन्ध्वजः पुंसः साधनान्तर्विराजते ॥
'तर्जन्यनामिके श्लिष्टे मध्या पृष्टस्थिता तयोः ।' करिहस्तः............ । संवाधः संघट्टो वराङ्गं च । ध्वजः पताकावचिहं पुंव्यञ्जनं च । साधनं सैन्यं स्त्रीव्यञ्जनं च ।
तजपा
दृढभूमिः" । दीर्घकालेनासेवितो निच्छिद्रासेवितस्तपसा ब्रह्मचर्येण विद्यया श्रद्धया संपा
१. 'मध्यमा पृष्टतस्तयोः' इत्युदाहरणचन्द्रिकायां पाठः. २. 'करिहस्त इति प्रोक्तः कामशास्त्रविशारदैः' इति परिभाषितेन' इत्युदाहरणचन्द्रिकायां पाठदर्शनादत्र .कियान्पाठस्त्रुटितः प्रतीयते. . .