________________
३ अध्यायः] काव्यानुशासनम्।
११९ अत्राशयशब्दो वासनापरपर्यायो योगशास्त्र एव प्रसिद्धः । यथा वा
'तीर्थान्तरेषु लानेन समुपार्जितसत्कृतः ।
सुरस्रोतखिनीमेष हन्ति संप्रति सादरम् ॥' अत्र हन्तीति गमनार्थ धातुपाठ एव प्रसिद्धम् । यथा वा--
'सहस्रगोरिवानीकं दुःसहं भवतः परैः । अत्र गोशब्दस्याक्षिवाचकत्वमभिधानकोश एव प्रसिद्धम् । क्वचिद्गुणो यथा
'सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥' अत्राङ्गस्कन्धपञ्चकमित्यस्य तद्विध्यसंवादादौ गुणत्वम् । श्लेषे तु न गुणो न दोषः । यथा--- 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो
यश्चोत्तभुजंगहारवलयोगङ्गां च योऽधारयत् । .' यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥' . अत्र माधवपक्षे शशिमच्छब्दः क्षयशब्दश्वाप्रयुक्तः ।
समुद्नवनीतम्,जले मेघक्षीरमित्यादि। अङ्गेति । कर्मणामारम्भोपायः, द्रव्यपुरुषसंपत्, देशकालविभागः, विनिपातप्रतीकारः, कार्यसिद्धिश्चेति पञ्चाङ्गानि ॥ स्कन्धेति । 'विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । भिक्षणां शाक्यसिंहेन स्कन्धाः पञ्च प्रकीर्तिताः॥' येन ध्वस्तेति । माधवपक्षे-येन ध्वस्तं वालक्रीडायाम् । अनः शकटम् । अभवेन असंसारेण । बलि जितवान् । यः कायः स पूर्वममृतहरणे स्त्रीत्वं नीतः । उद्वत्तं भुजंग कालियाख्यं पीडितवान् । रवे शब्दब्रह्मणि लयः समाप्तिर्यस्य । अगं गोवर्धनगिरि गां च योऽधारयत् । शशिनं मनाति यो राहुस्तस्य शिरोहरः । अन्धकानां वृष्णीनां क्षयं निवासं करोति यः स माधवः कृष्णः । उमाधवपक्षे-बलिजित्कायो विष्णुदेहस्निपुरवधेऽस्त्रीकृतः शरतां नीतः । भुजंगाः सर्पाः शशियुक्तं शिरो यस्य तथाभूतो हरः । यदि