________________
काव्यमाला। तद्याचेमहि सप्तविष्टपशुचीभावकतानव्रतं
संयच्छ खयशः सितासितपयोभेदाद्विवेकोऽस्तु नः ॥' अत्रामुग्धस्यापि मुग्धस्येव ब्राह्मणस्य वक्तृत्व स्वस्तीति गुणः । वाक्यस्य यथा
'ताम्बूलभृतगल्लोऽयं भल्लं जल्पति मानुषः ।
करोति खादनं पानं सदैव तु यथा तथा ॥' क्वचिद्गुणाः।
'फुल्लक्करं कलमकूरसमं वहन्ति ।
जे सिन्दुवारविडवा मह वल्लहा ते । जे गालिदस्स महिसीदहिणो सरिच्छा
ते किं वि मुद्धवियइल्लपसूणपुञ्जा ।' अत्र कलमभक्तमहिषीदधिशब्दानां लौकिकत्वेऽपि विदूषकोक्तौ गुणत्वम्। शास्त्रमात्रप्रसिद्धिर्यथा
'यथायं दारुणाचारः सर्वदैव विभाव्यते ।
तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ।' अत्र दैवतशब्दः पुंलिङ्गे लिङ्गानुशासने प्रसिद्धः । यथा वा--
'सम्यग्ज्ञानमहाज्योतिर्गलिताशयताजुषः । विधीयमानमप्येतन्न भवेत्कर्मबन्धकम् ॥'
'अस्यार्थस्य शब्दोऽयं सर्वत्र वाचकः' इति मन्यमानः प्रयुञ्जीत । व्युत्पत्तिर्यस्य नास्तीति वचनाञ्च स व्युत्पत्तिकं देश्यं कदाचित्प्रयोज्यमेवेत्युक्तं भवति-यथा दूर्वायां छिन्नोद्भवाशब्दः, ताले भूमिपिशाचः, शर्वे महानरः, वृक्षे पशुभक्तः, चन्द्रामृतयोः
'पुष्पोत्करं कलमौदननिभं वहन्ति
ये सिन्धुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदनः सदृशा
स्ते किं च मुग्धविचकिलप्रसूनपुञ्जाः ॥' [इति संस्कृतम् ।]