________________
३ अध्यायः ]
काव्यानुशासनम् ।
१५७
'गङ्गेव प्रवहतु ते सदैव कीर्तिः' इत्यादौ च गङ्गा प्रवहति, न तु प्रवहतु इति अप्रवृत्तप्रवृत्तात्मनो विधेः ।
एवंविधस्य चान्यस्यार्थस्योपमानगतस्यासंभवाद्विध्यादिभेदः ।
अथाष्टावुभयदोषानाह
अप्रयुक्ताश्लीला समर्थानुचितार्थश्रुतिकटु क्लिष्टाविमृष्टविधेयांशवि
रुद्धबुद्धिकृत्त्वान्युभयोः ।
उभयोरिति । पदस्य वाक्यस्य चेत्यर्थः । दोषा इति वर्तते । कविभिरनादृतत्वादप्रयुक्तत्वम् । तच्च लोकमात्रप्रसिद्धत्वाच्छास्त्रमात्र
प्रसिद्धत्वाच्च ।
आद्यं यथा
----
‘कष्टं कथं रोदिति थूत्कृतेयम्' ।
देश्यं चैतत्प्रायमेव । यदाह
'प्रकृतिप्रत्ययमूला व्युत्पत्तिर्यस्य नास्ति देश्यस्य । तन्महादि कथंचिन्न रूढिरिति संस्कृते रचयेत् ॥' कचिद्गुणो यथा
'देव स्वस्ति वयं द्विजातत इतः स्नानेन निष्कल्मषाः कालिन्दीसुरसिन्धुसङ्गपयसि स्नातुं समीहामहे ।
'दध धारणे' इत्यस्य दधातेश्चात्मनेपदैकवचनबहुवचनाभ्याम् ॥ लोकमात्रप्रसिद्धत्वादिति । एतेन प्राम्यर्मयुक्तत्वान्न भिद्यत इत्याह ॥ शास्त्रमात्र प्रसिद्धत्वादिति । शास्त्राणि योगशास्त्रधातुपाठाभिधानकोशादीनि । तेनाप्रतीतासमर्थनिहतार्थत्वानि न पृथग्लक्षणीयानि अप्रयुक्तत्वं एवान्तर्भावादिति ॥ एतत्प्रायमेवेति । लोकमात्रप्रसिद्विप्रायम् | केवलं नियत देशविषयत्वेन प्रसिद्धिरिति प्रायग्रहणम् । मडहादीति । मडलडद्दाहारणकान्दाह एहु कफ सुमालवाणवालादिकम् । यथाक्रमं सूक्ष्मश्रेष्ठवस्त्रोत्पलदरिद्राञ्जलिचौरशकादिवाचकम् । रूढिरितीति । रूढिभ्रान्त्या कश्चिद्विद्धदेशप्रसिद्ध्या
१. 'प्रवर्तनात्मनो' का० प्र०.
१. 'अप्रयुक्त' स्यात्. २. 'विध्य' स्यात्.