________________
१५६
काव्यमाला। एवं चाव्यवधानेनं प्रकृतोऽर्थो न प्रतीयेत । विपरिणामश्च शास्त्रीयो न्यायः काव्येषु न युक्तः ।।
यत्र तु नानात्वेऽपि लिङ्गवचसोः साधारणधर्माभिधायिपदं स्वरूपभेदं नापद्यते, न तत्रैतषणम् । यथा
'वाक्प्रपञ्चैकसारेण निर्विशेषाल्पवृत्तिना । स्वामिनेव नटत्वेन निर्विण्णाः सर्वथा वयम् ॥' 'चन्द्रमिव सुन्दरं मुखं पश्यति ।' 'तद्वेषोऽसदृशोऽन्याभिः स्त्रीभिर्मधुरताभृतः ।
दधते स्म परां शोभां तदीया विभ्रमा इव ॥' इति ।
यत्रापि गम्यमानं साधारणधर्माभिधायि पदम्, तत्रापि न दोषः । यथा 'चन्द्रमिव मुखम्, कमलमिव पाणिः, बिम्बमिवाधरः' इत्यादि ।
कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपा भवतीत्यसावपि अनन्वितस्यैव विषयः । यथा
'अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती।
पश्चिमाद्यामिनीयामाप्रसादमिव चेतना ॥' अन चेतना प्रसादमानोति, न पुनरापेति कालभेदः ।
'प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः
कौसुम्भरागरुचिरस्फुरदंशुकान्ता । विभ्राजसे मकरकेतनमर्चयन्ती
__ बालप्रवालविटपप्रभवा लतेव ॥ अन लता विभ्राजते, न तु विभ्राजसे इति पुरुषभेदः । भेद इति । द्वे वाक्ये स्यातामित्यर्थः ॥ असदृश इति । टैगन्तत्वादेकवचनम् । किंवन्तत्वाद्वहुवचनं च । मधुरतया भृतो धृतः । तां च बिभ्रति । दधते इति ।
१. 'विभ्राजसे इति संवोध्यमाननिष्ठस्य परभागस्यासंबोध्यमानविषयतया व्यत्यासात् पुरुषभेदः' इत्येवं काव्यप्रकाशे पाठः. १. 'कनन्त' पाणिनीयमते. २. 'किन्नन्त' पाणिनीयानाम्.