________________
३ अध्यायः ]
काव्यानुशासनम् ।
येषां हुंकृतयः कृतामरपतिक्षोभाः क्षपाचारिणां
"
किं तैस्त्वत्परितोषकारि विहितं किंचित्प्रवादोचितम् ॥' 'अङ्गाङ्गिनोरेव हि यत्तदर्थयोः संबन्धो न त्वङ्गानां यदर्थानामन्योन्यम्' इति नियमेन बहुभिर्यदर्थेर्नेक एवार्थो निर्दिश्यते इति यैरित्यत्र विशेषस्याप्रतीतिः । ‘क्षपाचारिभिः' इति तु पाठे युज्यते समन्वयः ।
यथा वा उपमायाम् —
यथा
'वापीव विमलं व्योम हंसीव विमलः शशी । शशिलेखेव हंसोऽयं हंसालिरिव ते यशः ॥'
-
१५५
'सरांसीवामलं व्योम काशा इव सितः शशी । शशीव धवला हंसा हंसीव विशदा दिशः ॥' अत्रोपमानोपमेययोः साधारणधर्माभिधायिपदं लिङ्गवचनाभ्यां वैसाह - श्यादुपमानेन च संबध्यते इत्यनन्वितम् ।
यदि च लिङ्गवचसोर्विपरिणामादुपमानेनापि संबन्धः क्रियेत, तदाभ्यासलक्षणो वाक्यभेदः स्यात् ।
न त्वङ्गानामिति । प्रधानानुयायित्वेन समत्वादित्यर्थः । युज्यत इति । यदि क्षपाचारिणामित्यस्य स्थाने क्षपाचारिभिरिति पच्यते तथात्र योऽपि यच्छन्दार्थः समशीकया धात्वित्वा (?) अङ्गीभूतेन तैः क्षपाचारिभिरित्यनेन प्रतिखमाजस्यानेव संबन्ध - मनुभवतीत्यर्थः । यथा वा -- ' तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् । आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥' अत्रानुयातिक्रियापेक्षो राजमरुत्वतोः कर्तृकर्मभावोऽभिधातुमभिमतः कवेः । न चासौ तत्संबन्धयोः साक्षादुक्तः । सजललीलासंबन्धमुखेन राजसंबन्धस्योक्तत्वात् । अतोऽत्र साक्षात्तत्संबन्धो वा वाच्यः । तदर्द्धमन्यत्क्रियान्तरं वा येन कर्तृकर्मत्वभावस्तयोर्घटनामियात् । न चोभयोरेकमप्युकमित्यनुचितत्वम् । तेन च रस ( ? ) मयमत्र पाठ: -- ' आकाशगङ्गार तिरेप्सरोभिर्वृतोऽनुयातो मघवा विलासैः ।' इति ॥ अभ्यासलक्षण इति । पौनः पुण्यरूपः ॥ वाक्य
S
१. ' विशेष्यस्या' का० प्र०.
१. 'पठ्यते' स्यात्. २. 'सामजस्येनैव' स्यात्. ३. 'तेन वरमयमत्र पाठः' स्यात्. ४. 'पुन्य' स्यात्.