________________
१५४
काव्यमाला ।
वाद्यौचित्ये न दोषः । 'व्रजतः क तात वजसीति परिचयगतार्थमस्फुटं धैर्यम् ।
अभिनदुदितं शिशुना जननीनिर्भर्त्सनवृद्धमन्युना ॥' अत्र शिशुना व्रजतिरेव प्रयुक्तो न वजतिस्तत्रैव परिचयगतार्थास्फुटत्वधैर्यभेदित्वसंभवात् । केवलं शक्तिवैकल्याद्रेफोऽनेन नोच्चारितः । पदार्थानां परस्परमसंबन्धोऽनन्वितत्वम् । यथा'दृढतरनिबद्धमुष्टेः कोशनिषण्णस्य सहजमलिनस्य ।
कृपणस्य कृपाणस्य च केवलमाकारतो भेदः ॥' __ अत्र यद्याकारः संनिवेशलक्षणो विवक्षितस्तदा परस्परपरिहारस्थितिमतोरर्थयोः सिद्ध एवेत्यनुपादेयः । /अक्षरविशेषलक्षणस्तु शब्दनियतत्वादर्थयोर्न संभवत्येवेत्यनन्वितत्वम् ।
यथा वा--- 'निर्घातोप्रैः कुञ्जलीनाजिघांसुर्व्यानिषैिः क्षोभयामास सिंहान् । नूनं तेषामभ्यसूयापरोऽसौ वीर्योदने राजशब्दे मृगाणाम् ॥'
अत्र सिंहानां न तावद्राजशब्दः संभवति, तेषां तद्वाच्यत्वाभावात्तत्संबन्धाभावाच्च । तत्पर्यायस्य मृगराजशब्दस्यास्तीति चेत्, न । तस्य प्रक्रान्तत्वाभावात् । मृगाणामित्यत्र मृगराजानामित्यनुक्तेश्च । किं च मृगेषु राजत्वं भवति सिंहानाम्, न तु शब्द इति वीर्योदग्रत्वं तद्विशेषणमनुपपन्नमेव तस्यार्थनिष्ठत्वेनोपपत्तेः । तेन सिंहानां मृगाणां वीर्योदग्रत्वस्य च न . राजशब्देनान्वयः संगच्छते । तेन 'राजभावे' इति 'मृगेषु' इति वा पाठः । श्रेयान् । यथा वा'येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि
लीलापानभुवश्च नन्दनतरुच्छायासु. यैः कल्पिताः। . नाद्यापि किंचिद्गतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः पत्री नैष सहिष्यते. मम धनुर्ध्यावन्धवन्धूकृतः ॥' अत्राप्यहं न सहिध्ये पूर्ववदस्मदर्थस्य कर्तृत्वमचेतने . पत्रिणि समारोप्यैवमुक्तम् । इति ॥ अर्थयोरिति । कृपणकृपाणशब्दवाच्ययोः ॥