________________
१५०
यथा वा
काव्यमाला |
.
'ते हिमालयमामन्त्र्य पुनः प्रेष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥'
अत्र 'अनेन विसृष्टाः' इति वाच्यम् ।
'धैर्येण विश्वास्यतया महर्षेस्तीत्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनः स तेषु न स्थानमवाप शोकः ॥
अत्र स्यादेः प्रत्ययस्य । 'तीत्रेण विद्वेषिभुवागसा च' इति तु युक्तम् । 'बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखर श्रीः । उपान्तभागेषु च रोचनाङ्कः सिंहाजिनस्यैव दुकूलभावः ॥' अत्र 'मृगेन्द्रचर्मैव दुकूलमस्य' इति युक्तम् । 'सतुः पयः पुरनेनिजुरम्बराणि जक्षुर्विसंधृतविकासिविसप्रसूनाः । सैन्याः श्रियामनुपभोगनिरर्थकत्वदोषप्रवादमसृजन्वननिम्नगानाम् ॥' अन त्यादेः । 'विकचमस्य दधुः प्रसूनम्' इति तु युक्तम् । 'यशोऽधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥'
नुवादभावप्रकारत्वोपगमात् । यथा 'ताला जायन्ति' इति । यथा वा - 'ऐमे जाणा तिस्सा देहकवोलोवमाइस्स सिविब्वम् । परमच्छविआरेउण चन्दो चन्दोच्चि भवेराउ ॥' अत्र ह्युत्कर्षापकर्षविवक्षया परिकल्पितभेदोऽप्येकस्मिन्नर्थे विधेयानुवाद्यविषयेणैकेनैवाभिधानेन विध्यनुवादभावो भणित इति प्रक्रमाभेदप्रकार एवायमिति मन्तव्यम् । केचन पर्यायप्रक्रमभेदनिवृत्तये चन्दणमिति पाठः परिणमयितव्यः । न चैवमुक्तपदत्वदोषप्रसङ्गः । यथान्ये मन्यन्ते—‘नैकं पदं द्विः प्रयोज्यं प्रायेण' इति । उद्देश्यप्रतिनिर्देश्यं व्यतिरिक्तो हि विषय उक्तपदत्वस्य, अयथोद्देशं प्रतिनिर्देशस्तु भग्नप्रक्रमस्येति भिन्नविषयत्वात् ॥ सस्तुरिति । अत्र स्तादौ यः कालविशेषः प्रक्रान्तः, स तेजनादावुपेक्षित इति कालस्याप्यत्र क्रमभेद इति केचिदाहुः । वयं तु ब्रूमः - कालविशेषस्य विवक्षामात्र
१. 'प्रेक्ष्य' का० प्र०.
१. एतस्य संस्कृतं न विज्ञायते. २. 'स्नानादौ' स्यात्.
३. 'नेजना' स्यात्.